Kanda 6 YK-002-Sugreeva comforts Rama

तं तु शोकपरिद्यूनं रामं दशरथात्मजम्

उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम्

किं त्वं सन्तप्यसे वीर यथाऽन्यः प्राकृतस्तथा

मैवं भूस्त्यज सन्तापं कृतघ्न इव सौहृदम्

सन्तापस्य ते स्थानं हि पश्यामि राघव

प्रवृत्तावुपलब्धायां ज्ञाते निलये रिपोः

मतिमाञ्छास्त्रवित् प्राज्ञः पण्डितश्चासि राघव

त्यजेमां पापिकां बुद्धिं कृतात्मेवार्थदूषणीम्

समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम्

लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम्

निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः

सर्वथा व्यवसीदन्ति व्यसनं चाधिगच्छति

इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः

त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम्

एषां हर्षेण जानामि तर्कश्चास्मिन् दृढो मम

विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्

रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि

सेतुरत्र यथा बद्ध्येद्यथा पश्येम तां पुरीम्

तस्य राक्षसराजस्य तथा त्वं कुरु राघव

दृष्ट्वा तां तु पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्

हतं रावणं युद्धे दर्शनादुपधारय

अबद्ध्वा सागरे सेतुं घोरे तु वरुणालये

लङ्का मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः

सेतुर्बद्धः समुद्रे यावल्लङ्कासमीपतः

सर्वं तीर्णं वै सैन्यं जितमित्युपधारय

इमे हि समरे शूरा हरयः कामरूपिणः

तदलं विक्लवा बुद्धी राजन् सर्वार्थनाशिनी

पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः

यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता

अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा

शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम्

विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः

त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः

मद्विधैः सचिवैः सार्धमरिं जेतुमिहार्हसि

हि पश्याम्यहं कञ्चित्त्रिषु लोकेषु राघव

गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे

वानरेषु समासक्तं ते कार्यं विपत्स्यते

अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम्

तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते

निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति

लङ्घनार्थं घोरस्य समुद्रस्य नदीपतेः

सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय

सर्वं तीर्णं मे सैन्यं जितमित्युपधारय

इमे हि हरयः शूराः समरे कामरूपिणः

तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः

कथञ्चित् सन्तरिष्यामस्ते वयं वरुणालयम्

हतमित्येव तं मन्ये युद्धे समितिनन्दन

किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्

निमित्तानि पश्यामि मनो मे सम्प्रहृष्यति