Kanda 5 SK-068-Seetha expressed her grave doubt

अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः

तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया

यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे

यदि वा मन्यसे वीर वसैकाहमरिन्दम

कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि

मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन्

अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्

गते हि त्वयि विक्रान्ते पुनरागमनाय वै

प्राणानामपि सन्देहो मम स्यान्नात्र संशयः

तवादर्शनजः शोको भूयो मां परितापयेत्

दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम्

अयं वीर सन्देहस्तिष्ठतीव ममाग्रतः

सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने

शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे

किं पश्यसि समाधानं ब्रूहि कार्यविदां वर

काममस्य त्वमेवैकः कार्यस्य परिसाधने

पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे

विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम्

यथाऽहं तस्य वीरस्य वनादुपधिना हृता

रक्षसा तद्भया देव तथा नार्हति राघवः

बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः

मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः

भवत्याहवशूरस्य तथा त्वमुपपादय

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्

निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम्

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः

सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः

मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः

येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः

कर्मसु सीदन्ति महत्स्वमिततेजसः

असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः

प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः

मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः

हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः

तदलं परितापेन देवि मन्युर्व्यपैतु ते

एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः

मम पृष्ठगतौ तौ चन्द्रसूर्याविवोदितौ

त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः

अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम्

लक्ष्मणं धनुष्पाणीं लङ्काद्वारमुपस्थितम्

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्

वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान्

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु

नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम्

निवृत्तवनवासं त्वया सार्धमरिन्दमम्

अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्

ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता

जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदाऽभिपीडिता