Kanda 5 SK-067-Hanuma narrates an incident connected with a crow

एवमुक्तस्तु हनुमान् राघवेण महात्मना

सीताया भाषितं सर्वं न्यवेदयत राघवे

इदमुक्तवती देवी जानकी पुरुषर्षभ

पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम्

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता

वायसः सहसोत्पत्य विरराद स्तनान्तरे

पर्यायेण सुप्तस्त्वं देव्यङ्के भरताग्रज

पुनश्च किल पक्षी देव्या जनयति व्यथाम्

पुनः पुनरुपागम्य विरराद भृशं किल

ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः

वायसेन तेनैव सततं बाध्यमानया

बोधितः किल देव्या त्वं सुखसुप्तः परन्तप

तां तु दृष्ट्वा महाबाहो दारितां स्तनान्तरे

आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्

कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना

निरीक्षमाणः सहसा वायसं समवैक्षथाः

नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम्

सुतः किल शक्रस्य वायसः पततां वरः

धरान्तरचरः शीघ्रं पवनस्य गतौ समः

ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः

वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर

दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः

दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम्

क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति

ततस्तु वायसं दीप्तः दर्भोऽनुजगाम

पित्रा परित्यक्तः सुरैश्च समहर्षिभिः

त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति

पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम

तं निपतितं भूमौ शरण्यः शरणागतम्

वधार्हमपि काकुत्स्थ कृपया पर्यपालयः

मोघमस्त्रं शक्यं तु कर्तुमित्येव राघव

भवांस्तस्याक्षि काकस्य हिनस्ति स्म दक्षिणम्

राम त्वां नमस्कृत्य राज्ञे दशरथाय

विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्

एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि

किमर्थमस्त्रं रक्षस्सु योजयति राघवः

नागा नापि गन्धर्वा नासुरा मरुद्गणाः

सर्वे रणे शक्ता रामं प्रतिसमासितुम्

तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः

क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः

भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः

किमर्थं नरवरो मां रक्षति राघवः

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः

ममैव दुष्कृतं किञ्चिन्महदस्ति संशयः

समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्

पुनरप्यहमार्यां तामिदं वचनमब्रुवम्

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे

रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते

कथञ्चिद्भवती दृष्टा कालः परिशोचितुम्

इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि

तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः

हत्वा समरे रौद्र रावण सहबान्धवम्

राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम्

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते

प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि

साऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम्

मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह

शिरसा तां प्रणम्यार्यामहमागमने त्वरे

गमने कृतोत्साहमवेक्ष्य वरवर्णिनी

विवर्धमानं हि मामुवाच जनकात्मजा

अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी

ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता

हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ

सुग्रीवं सहामात्य सर्वान् ब्रूया ह्यनामयम्

यथा महाबाहुर्मां तारयति राघवः

असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि

इमं तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं

ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर

एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम्

एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम्