Kanda 5 SK-065-Hanuma conveys Seetha s message to

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्

प्रणम्य शिरसा रामं लक्ष्मणं महाबलम्

युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य

प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः

रामे समनुरागं यश्चायं समयः कृतः

एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ

वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्

क्व सीता वर्तते देवी कथं मयि वर्तते

एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ

चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्

प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति

उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा

समुद्रं लङ्घयित्वाऽहं शतयोजनमायतम्

अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया

तत्र लङ्केति नगरी रावणस्य दुरात्मनः

दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे

तत्र दृष्टा मया सीता रावणान्तःपुरे सती

सन्न्यस्य त्वयि जीवन्ती रामा राम मनोरथम्

दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः

राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने

दुःखमासाद्यते देवी तथाऽदुःखोचिता सती

रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता

एकवेणीधरा दीना त्वयि चिन्तापरायणा

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया

देवी कथञ्चित् काकुत्स्थ त्वन्मना मार्गिता मया

इक्ष्वकुवंशविख्यातिं शनैः कीर्तयताऽनघ

सा मया नरशार्दूल विश्वासमुपपादिता

ततः सम्भाषिता देवी सर्वमर्थं दर्शिता

रामसुग्रीवसख्यं श्रुत्वा प्रीतिमुपागता

नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि

एवं मया महाभागा दृष्टा जनकनन्दिनी

उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ

अभिज्ञानं मे दत्तं यथा वृत्तं तवान्तिके

चित्रकूटे महाप्राज्ञ वायसं प्रति राघव

विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया

अखिलेनेह यद् दृष्टमिति मामाह जानकी

अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः

ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः

एष चूडामणिः श्रीमान् मया सुपरिरक्षितः

मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः

त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि

एष निर्यातितः श्रीमान् मया ते वारिसम्भवः

जीवितं धारयिष्यामि मासं दशरथात्मज

ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता

इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी

रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना

एतदेव मयाऽऽख्यातं सर्वं राघव यद्यथा

सर्वथा सागरजले सन्तारः प्रविधीयताम्

तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय

देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस