Kanda 5 SK-064-Hanuma apprises of the discovery of Seetha

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः

राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्

प्रणम्य सुग्रीवं राघवौ महाबलौ

वानरैः सहितैः शूरैर्दिवमेवोत्पपात

यथैवागतः पूर्वं तथैव त्वरितं गतः

निपत्य गगनाद्भूमौ तद्वनं प्रविवेश

प्रविष्टो मधुवनं ददर्श हरियूथपान्

विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम्

तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्

उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्

सौम्य रोषो कर्तव्यो यदेभिरभिवारितः

अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः

युवराजस्त्वमीशश्च वनस्यास्य महाबल

मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति

आख्यातं हि मया गत्वा पितृव्यस्य तवानघ

इहोपयातं सर्वेषामेतेषां वनचारिणाम्

त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः

प्रहृष्टो तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः

शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः

श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः

अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः

शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः

तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः

पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः

किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः

सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः

तथाऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम्

नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि

अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया

ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम्

प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः

एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ

ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्

सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्

सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः

यत्र हरिवीराणां सुग्रीवः पतिरव्ययः

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्

क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते

एवं तु वदतां तेषामङ्गदः प्रत्यभाषत

बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः

उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः

कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः

तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः

विनदन्तो महानादं घना वातेरिता यथा

अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः

उवाच शोकोपहतं रामं कमललोचनम्

समाश्वसिहि भद्र ते दृष्टा देवी संशयः

नागन्तुमिह शक्यं तैरतीते समये हि नः

मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते

युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः

यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः

भवेत् दीनवदनो भ्रान्तविप्लुतमानसः

पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्

मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः

कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत

दृष्टा देवी सन्देहो चान्येन हनूमता

हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम

व्यवसायश्च वीर्यं सूर्य तेज इव ध्रुवम्

जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः

हनुमांश्चाप्यधिष्ठाता तस्य गतिरन्यथा

मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम

हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम्

किष्किन्धामुपयातानां सिद्धिं कथयतामिव

ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः

आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः

आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः

अङ्गदं पुरतः कृत्वा हनूमन्तं वानरम्

तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदाऽन्विताः

निपेतुर्हरिराजस्य समीपे राघवस्य

हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः

नियतामक्षतां देवीं राघवाय न्यवेदयत्

निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे

लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत

प्रीत्या रममाणोऽथ राघवः परवीरहा

बहुमानेन महता हनुमन्तमवैक्षत