Kanda 5 SK-055-Hanuma doubts whether Seetha dies in the fire

लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः

निर्वापयामास तदा समुद्रे हरिसत्तमः

सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम्

अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः

तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत

लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया

धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम्

निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा

क्रुद्धः पापं कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि

क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत्

वाच्यावाच्यं प्रकुपितो विजानाति कर्हिचित्

नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित्

यः समुत्पतितं क्रोधं क्षमयैव निरस्यति

यथोरगस्त्वचं जीर्णां वै पुरुष उच्यते

धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम्

अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम्

यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी

दग्धा तेन मया भर्तुर्हतं कार्यमजानता

यदर्थमयमारम्भस्तत्कार्यमवसादितम्

मया हि दहता लङ्कां सीता परिरक्षिता

ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः

तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः

विनष्टा जानकी नूनं ह्यदग्धः प्रदृश्यते

लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी

यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात्

इहैव प्राणसन्न्यासो ममापि ह्यद्य रोचते

किमग्नौ निपताम्यद्य अहोस्विद्वडवामुखे

शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्

कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः

तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना

मया खलु तदेवेदं रोषदोषात् प्रदर्शितम्

प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम्

धिगस्तु राजसं भावमनीशमनवस्थितम्

ईश्वरेणापि यद्रागान्मया सीता रक्षिता

विनष्टायां तु सीतायां तावुभौ विनशिष्यतः

तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति

एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः

धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्

इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्

भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः

तदहं भाग्यरहितो लुप्तधर्मार्थसङ्ग्रहः

रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः

इति चिन्तयस्तस्य निमित्तान्युपपेदिरे

पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत्

अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा

नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते

हि धर्मात्मनस्तस्य भार्याममिततेजसः

स्वाचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः

नूनं रामप्रभावेन वैदेह्याः सुकृतेन

यन्मां दहनकर्माऽयं नादहद्धव्यवाहनः

त्रयाणां भरतादीनां भार्तॄणां देवता या

रामस्य मनःकान्ता सा कथं विनशिष्यति

यद्वा दहनकर्माऽयं सर्वत्र प्रभुरव्ययः

मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति

पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा

हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम्

तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि

अपि सा निर्दहेदग्निं तामग्निः प्रधक्ष्यति

तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्

शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम्

अहो खलु कृतं कर्म दुष्करं हि हनूमता

अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि

प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला

जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे

दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा

जानकी दग्धेति विस्मयोऽद्भुत एव नः

निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः

ऋषिवाक्यैश्च हनुमानभवत् प्रीतभानसः

ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा

प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार