Kanda 5 SK-053-Later Ravana orders to set fire to his tail

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः

देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत्

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता

अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्

तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु

ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम्

समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः

आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम्

लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः

वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः

शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः

तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन्

लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत्

रोषामर्षपरीतात्मा बालसूर्यसमाननः

लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः

सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः

भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः

निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम्

कामं खलु मे शक्ता निबद्धस्यापि राक्षसाः

छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः

यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात्

बध्नन्त्येते दुरात्मानो तु मे निष्कृतिः कृता

सर्वेषामेव पर्याप्तो राक्षसानामहं युधि

किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम्

लङ्का चारयितव्या वै पुनरेव भवेदिति

रात्रौ हि सुदृष्टा मे दुर्गकर्मविधानतः

अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये

कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन

पीडां कुर्वन्तु रक्षांसि मेऽस्ति मनसः श्रमः

ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्

परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्

शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः

राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्

अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः

हनुमांश्चारयामास राक्षसानां महापुरीम्

अथापश्यद्विमानानि विचित्राणि महाकपिः

संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्

तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान्

गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः

चत्वरेषु चतुष्केषु राजमार्गे तथैव

घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः

स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात्

तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः

दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः

राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्

यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः

लाङ्गूलेन प्रदीप्तेन एष परिणीयते

श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम्

वैदेही शोकसन्तप्ता हुताशनमुपागमत्

मङ्गलाभिमुखी तस्य सा तदाऽऽसीन्महाकपेः

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्

यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः

यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः

यदि किञ्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः

यदि वा भाग्यशेषो मे शीतो भव हनूमतः

यदि मां वृत्तसम्पन्नां तत्समागमलालसाम्

विजानाति धर्मात्मा शीतो भव हनूमतः

यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः

अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः

ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः

जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः

हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः

ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः

दह्यमाने लाङ्गूले चिन्तयामास वानरः

दृश्यते महाज्वालः करोति मे रुजम्

शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः

अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया

रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ

यदि तावत् समुद्रस्य मैनाकस्य धीमतः

रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति

सीतायाश्चानृशंस्येन तेजसा राघवस्य

पितुश्च मम सख्येन मां दहति पावकः

भूयः चिन्तयामास मुहूर्तं कपिकुञ्जरः

पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम्

विभक्तरक्षस्सम्बाधमाससादानिलात्मजः

भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान्

ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्

विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः

वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्

तं गृह्य महाबाहुः कालायसपरिष्कृतम्

रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः

तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम्

प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली