Kanda 5 SK-051-Hanuma narrates the story of

तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः

वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्

अहं सुग्रीवसन्देशादिह प्राप्तस्तवालयम्

राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्

भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः

धर्मार्थोपहितं वाक्यमिह चामुत्र क्षमम्

राजा दशरथो नाम रथकुञ्जरवाजिमान्

पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः

ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः

पितुर्निर्देशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्

लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया

रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः

तस्य भार्या वने नष्टा सीता पतिमनुव्रता

वैदेहस्य सुता राज्ञो जनकस्य महात्मनः

मार्गमाणस्तां देवीं राजपुत्रः सहानुजः

ऋश्यमूकमनुप्राप्तः सुग्रीवेण समागतः

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्

सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्

ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्

सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः

त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः

रामेण निहतः सङ्ख्ये शरेणैकेन वानरः

सीतामार्गणे व्यग्रः सुग्रीवः सत्यसङ्गरः

हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः

तां हरीणां सहस्राणि शतानि नियुतानि

दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे

वैनतेयसमाः केचित् केचित्तत्रानिलोपमाः

असङ्गगतयः शीघ्रा हरिवीरा महाबलाः

अहं तु हनुमान्नाम मारुतस्यौरसः सुतः

सीतायास्तु कृते तूर्णं शतयोजनमायतम्

समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः

भ्रमता मया दृष्टा गृहे ते जनकात्मजा

तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः

परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि

हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु

मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्

शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि

चापि त्रिषु लोकेषु राजन् विद्येत कश्चन

राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्

तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि

मन्यस्व नरदेवाय जानकी प्रतिदीयताम्

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्

उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः

लक्षितेयं मया सीता तथा शोकपायणा

गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम्

नेयं जरयितुं शक्या सासुरैरमरैरपि

विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा

तपस्सन्तापलब्धस्ते योऽय धर्मपरिग्रहः

नाशयितुं न्याय्यमात्मप्राणपरिग्रहः

अवध्यतां तपोऽभिर्यां भवान् समनुपश्यति

आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्

दानवो गन्धर्वो यक्षो पन्नगः

तस्मात् प्राणपरित्राणं कथं राजन् करिष्यसि

तु धर्मोपसंहारमधर्मफलसंहितम्

तदेव फलमन्वेति धर्मश्चाधर्मनाशनः

प्राप्तं धर्मफलं तावद्भवता नात्र संशयः

फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे

जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा

रामसुग्रीवसख्यं बुद्ध्यस्व हितमात्मनः

कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्

लङ्कां नाशयितुं शक्तस्तस्यैष तु निश्चयः

रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ

उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता

अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः

सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः

यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे

कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्

तदलं कालपाशेन सीताविग्रहरूपिणा

स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम्

सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम्

दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम्

स्वानि मित्राणि मन्त्रीश्च ज्ञातीन् भ्रातॄन् सुतान् हितान्

भोगान् दारांश्च लङ्कां मा विनाशमुपानय

सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम

रामदासस्य दृतस्य वानरस्य विशेषतः

सर्वान्लोकान् सुसंहृत्य सभूतान् सचराचरान्

पुनरेव तथा स्रष्टुं शक्तो रामो महायशाः

देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु

विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु

सिद्धेषु किन्नरेन्द्रेषु पतत्त्रिषु सर्वतः

सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः

यो रामं प्रतियुद्ध्येत विष्णुतुल्यपराक्रमम्

सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमुत्तमम्

रामस्य राजसिंहस्य दुर्लभं तव जीवितम्

देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः

रामस्य लोकत्रयनायकस्य स्थातुं शक्ताः समरेषु सर्वे

ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा

इन्द्रो महेन्द्रः सुरनायको वा त्रातुं शक्ता युधि रामवध्यम्

सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः

दशाननः कोपविवृत्तलोचनः समादिशत् तस्य वधं महाकपेः