Kanda 5 SK-050-Hanuma declares himself to be a messenger of

तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्

कोपेन महताऽऽविष्टो रावणो लोकरावणः

शङ्काहतात्मा दध्यौ कपान्द्रं तेजसावृतम्

किमेष भगवान्नन्दी भवेत् साक्षादिहागतः

येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा

सोऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वाऽसुरः

राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्

कालयुक्तमुवाजेदं वचो विपुलमर्थवत्

दुरात्मा पृच्छ्यतामेष कुतः किं वाऽस्य कारणम्

वनभङ्गे कोऽस्यार्थो राक्षसीनां तर्जने

मत्पुरीमप्रधृष्यां वाऽऽगमने किं प्रयोजनम्

आयोधने वा किं कार्यं त्वया कपे

रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्

समाश्वसिहि भद्रं ते भीः कार्या त्वया कपे

यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्

तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे

चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्

विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा

हि ते वानरं तेजो रूपमात्रं तु वानरम्

अनृतं वदतश्चापि दुर्लभं तव जीवितम्

अथवा यन्निमित्तं ते प्रवेशो रावणालये

एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम्

अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा

धनदेन मे सख्यं विष्णुना नास्मि चोदितः

जातिरेव मम त्वेषा वानरोऽहमिहागतः

दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया

वनं राक्षसराजस्य दर्शनार्थे विनाशितम्

ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः

रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे

अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि

पितामहादेव वरो ममाप्येषोऽभ्युपागतः

राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्

विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः

केनचिद्राजकार्येण संप्राप्तोऽस्मि तवान्तिकम्

दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः

श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो