Kanda 5 SK-048-Ravana sends his son Indrajit

ततः रक्षोधिपतिर्महात्मा हनूमताऽक्षे निहते कुमारे

मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं सरोषम्

त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता

सुरेषु सेन्द्रेषु दृष्टकर्मा पितामहाराधनस़ञ्चितास्त्रः

तवास्त्रबलमासाद्य नासुरा मरुद्गणाः

शेकुः समरे स्थातुं सुरेश्वरसमाश्रिताः

भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः

देशकालविभागज्ञस्त्वमेव मतिसत्तमः

तेऽस्त्यशक्यं समरेषु कर्मणा तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे

सोऽस्ति कश्चित् त्रिषु सङ्ग्रहेषु वै वेद यस्तेऽस्त्रबलं बलं ते

ममानुरूपं तपसो बलं ते पराक्रमश्चास्त्रबलं संयुगे

त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम्

निहताः किङ्कराः सर्वे जम्बुमाली राक्षसः

अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः

बलानि सुसमृद्धानि साश्वनागरथानि

सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः

हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन

इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं पराक्रमं

त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्

बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यति शान्तशत्रौ

तथा समीक्ष्यात्मबलं परं समारभस्वास्त्रविदां वरिष्ठ

वीर सेना गणशोच्यवन्ति वज्रमादाय विशालसारम्

मारुतस्यास्य गतेः प्रमाणं चाग्निकल्पः करणेन हन्तुम्

तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा

स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व

खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम्

इयं राजधर्माणां क्षत्रस्य मतिर्मता

नानाशस्त्रैश्च सङ्ग्रामे वैशारद्यमरिन्दम्

अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे

ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः

चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः

ततस्तैः स्वगणैरिष्टैरिन्द्रजत् प्रतिपूजितः

युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यद्यत

श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः

निर्जगाम महातेजाः समुद्र इव पर्वसु

पक्षिराजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः

रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः

रथी धन्विनीं श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः

रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत्

तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य

निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्

सुमहच्चापमादाय शितशल्यांश्च सायकान्

हनुमन्तमभिप्रेत्य जगाम रणपण्डितः

तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ

दिशश्च सर्वाः बभूवर्मृगाश्च रौद्रा बहुधा विनेदुः

समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः

नभः समावृत्य पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः

आयान्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः

विननाद महानादं व्यवर्धत वेगवान्

इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः

धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम्

ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ

कपिश्च रक्षोधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ

तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य

शरप्रवेगं व्यहनत् प्रवृद्धश्चचार मार्गे पितुरप्रमेये

ततः शरानायतीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान्

मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान्

ततस्तु तत्स्यन्दननिःस्वनं मृदङ्गभेरीपटहस्वनं

विकृष्यमाणस्य कार्मुकस्य निशम्य घोषं पुनरुत्पपात

शराणामन्तरेष्वाशु व्यवर्तत महाकपिः

हरिस्तस्याभिलक्ष्यस्य मोघयँल्लक्ष्यसङ्ग्रहम्

शराणआमग्रतस्तस्य पुनः समभिवर्तत

प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः

तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ

सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्

हनूमतो वेद राक्षसोऽन्तरं मारुतिस्तस्य महात्मनोऽन्तरम्

परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ

ततस्तु लक्ष्ये विहन्यमाने शरेष्वमोघेषु संपतत्सु

जागम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा

ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये

अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्

ततः पैतामहं वीरः सोऽस्त्रमस्त्रविदां वरः

सन्दधे सुमहातेजास्तं हरिप्रवरं प्रति

अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्

निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित्

तेन बद्धस्ततोऽस्त्रेण राक्षसेन वानरः

अभवन्निर्विचेष्टश्च पपात महीतले

ततोऽथ बुद्ध्वा तदस्त्रबन्धं प्रभोः प्रभावाद् विगतात्मवेगः

पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः

ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम्

हनूमांश्चिन्तयामास वरदानं पितामहात्

मेऽस्य बन्धस्य शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्

इत्येव मत्वा विहितोऽस्त्रबन्धो मयाऽऽत्मयोनेरनुवर्तितव्यः

वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च

विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म

अस्त्रेणापि हि बद्धस्य भयं मम जायते

पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन

ग्रहणे चापि रक्षोभिर्महान् मे गुणदर्शनः

राक्षसेन्द्रेण संवादस्तस्मादगृह्णन्तु मां परे

निश्चितार्थः परिवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः

परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः

ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिन्दमम्

बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः

रोचयामास परैश्च बन्धं प्रसह्य वीरैरभिनिग्रहं

कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्ठुं व्यवस्येदिति निश्चितार्थः

बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्

अस्त्रबन्धः चान्यं हि बन्धमनुवर्तते

अथेन्द्रजित्तुद्रुमचीरबद्धं विचार्य वीरः कपिसत्तमं तम्

विमुक्तमस्त्रेण जगाम चिन्तां नान्येन बद्धो ह्यनुवर्ततेऽस्त्रम्

अहो महत् कर्म कृतं निरर्थकं राक्षसैर्मन्त्रगतिर्विमृष्टा

पुनश्च नास्त्रे विहतेऽस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे

अस्त्रेण हनुमान् मुक्तो नात्मानमवबुध्यत

कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धेर्निपीडितः

हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः

समीपं राक्षसेन्द्रस्य प्रकृष्यत वानरः

अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः

व्यदर्शयत्तत्र महाबलं हरिप्रवीरं सगणाय राज्ञे

तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्

राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्

कोऽयं कस्य कुतो वाऽत्र किं कार्यं को व्यपाश्रयः

इति राक्षसवीराणां तत्र सञ्जज्ञिरे कथाः

हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे

राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथाब्रुवन्

अतीत्य मार्गं सहसा महात्मा तत्र रक्षोधिपपादमूले

ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं

ददर्श महातेजा रावणः कपिसत्तमम्

रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः

राक्षसाधिपतिं चापि ददर्श कपिसत्तमः

तेजोबलसमायुक्तं तपन्तमिव भास्करम्

रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य

अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रति मन्त्रिमुख्यान्

यथाक्रमं तैः कपिर्विपृष्टः कार्यार्थमर्थस्य मूलमादौ

निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि