Kanda 5 SK-047-Ravana sends his son Aksha

सेनापतीन् पञ्च तु प्रमापितान् हनूमता सानुचरान् सवाहनान्

समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः

तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः

समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः

ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम्

रतं समास्थाय ययौ वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः

पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्\*

तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठनसमूहसम्पादितम्

सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम्

सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्

विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा

दिवाकराभं रथमास्थितस्ततः निर्जगामामरतुल्यविक्रमः

पूरयन् खं महीं साचलां तुरङ्गमातङ्गमहारथस्वनैः

बलैः समेतैः हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम्

तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये

अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा

तस्य वेगं कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः

विधारयन् स्वं बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते

जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम्

समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः

ततः कपिः तं प्रसमीभ्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम्

अवैक्षताक्षः समुदीर्णमानसः बाणपाणिः प्रगृहीतकार्मुकः

हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम्

तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः

ररास भूमिर्न तताप भानुमान् ववौ वायुः प्रचचाल चाचलः

कपेः कुमारस्य वीक्ष्य संयुगं ननाद द्यौरुदधिश्च चुक्षुभे

ततः वीरः सुमुखात् पतत्त्रिणः सुवर्णपुङ्खान् सविषानिवोरगान्

समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत्

तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः

नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः

ततः पिङ्गाधिपमन्त्रसत्तमः समीक्ष्य तं राजवरात्मजं रणे

उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः

मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः

कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा

ततः बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः

शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे

ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम्

कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः

बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः

समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः

तेन बाणैः प्रसभं निपातितैश्कार नादं घननादनिस्वनः

समुत्पपाताशु नभः मारुतिर्भुजोरुविक्षेपणघोरदर्शनः

समुत्पतन्तं समभिद्रवद्बली राक्षसानां प्रवरः प्रतापवान्

रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः

तान् शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते

शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः

तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः

अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां मारुतात्मजः

ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन्

महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम्

अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः

चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते

अयं महात्मा महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे

असंशयं कर्मगुणोदयादयं सनागयक्षेर्मुनिभिश्च पूजितः

पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः

पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः

खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते

प्रमापणं त्वेव ममास्य रोचते वर्धमानोऽग्निरुपेक्षितुं क्षमः

इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं विधाय वीर्यवान्

चकार वेगं तु महाबलस्तदा मतिं चक्रेऽस्य वधे महाकपिः

तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने

जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः

ततस्तलेनाभिहतो महारथः तस्य पिङ्गाधिपमन्त्रिनिर्जितः

प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्

तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन्

तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्

ततः कपिस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते

समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह पादयोर्दृढम्

तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः

मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः

भग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः

महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम्

महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः

सुरैश्च सैन्द्रैर्भृशजातविस्मयैर्हते कुमारे कपिर्निरीक्षितः

निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम्

तमेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये