Kanda 5 SK-045-Hanuma kills Prahasta s seven sons

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः

निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः

महाबलपरीवारा धनुष्मन्तो महाबलाः

कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः

तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः

विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः

जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान्

बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः

ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः

अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः

वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः

अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः

अभवत् संवृताकारः शैलराडिव वृष्टिभिः

शरान् मोघयामास तेषामाशुचरः कपिः

रथवेगं वीराणां विचरन् विमलेऽम्बरे

तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते

धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे

कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्

चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान्

तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः

मुष्टिनाऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत्

प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः

केचित्तस्य निनादेन तत्रैव पतिता भुवि

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु

तत्सैन्यमगमत्सर्वं दिशो भयार्दितम्

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः

भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णाऽभवद्रथैः

स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि

विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा

तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः

युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरोऽभिजगाम तोरणम्