Kanda 5 SK-043-Hanuma thinks of destroying a sacred sanctuary of demons

ततः किङ्करान् हत्वा हनुमान् स्थानमास्थितः

तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम्

इति स़ञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम्

चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्

आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः

बभौ सुमहातेजाः प्रतिसूर्य इवोदितः

संप्रधृष्य दुर्धर्षं चैत्यप्रासादमुत्तमम्

हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमोऽभवत्

भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्

तस्यास्फोटितशब्देन महता श्रोत्रघातिना

पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः

राजा जयति सुग्रीवो राघवेणाभिपालितः

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः

हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः

रावणसहस्रं मे युद्धे प्रतिबलं भवेत्

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः

अर्दयित्वा पुरीं लङ्कामभिवाद्य मैथिलीम्

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्

एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः

ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम्

गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान्

विसृजन्तो महाकाया मारुतिं प्रर्यवारयन्

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः

आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः

आवर्त इव गङ्गायास्तोयस्य विपुलो महान्

परिक्षिप्य हरिश्रेष्ठं बभौ रक्षसां गणः

ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः

उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः

ततस्तं भ्रामयामास शताधारं महाबलः

तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत

राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्

अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्

मादृशानां सहस्राणि विसृष्टानि महात्मनाम्

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्

अटन्ति वसुधां कृत्स्नां वयमन्ये वानराः

दशनागबलाः केचित् केचिद्दशगुणोत्तराः

केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः

सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः

अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः

शतैः शतसहस्रैश्च कोटीभिरयुतैरपि

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः

नेयमस्ति पुरी लङ्का यूयं रावणः

यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना