Kanda 5 SK-042-Female-demons enquires Seetha about Hanuma

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन

बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः

रक्षसां निमित्तानि क्रूराणि प्रतिपेदिरे

ततो गतायां निद्रायां राक्षस्यो विकृताननाः

तद्वनं ददृशुर्भग्नं तं वीरं महाकपिम्

ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः

चकार सुमहद्रूपं राक्षसीनां भयावहम्

ततस्तं गिरिसङ्काशमतिकायं महाबलम्

राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्

कोऽयं कस्य कुतो वाऽयं किन्निमित्तमिहागतः

कथं त्वया सहानेन संवादः कृत इत्युत

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्

संवादमसितापाङ्गे त्वया किं कृतवानयम्

अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी

रक्षसां भीमरूपाणां विज्ञाने मम का गतिः

यूयमेवाभिजानीत योऽयं यद्वा करिष्यति

अहिरेव ह्यहेः पादान् विजानाति संशयः

अहमप्यस्य भीताऽस्मि नैनं जानामि कोन्वयम्

वेद्मि राक्षसमेवैनं कामरूपिणमागतम्

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः

स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्

रावणस्य समीपे तु राक्षस्यो विकृताननाः

विरूपं वानरं भीममाख्यातुमुपचक्रमुः

अशोकवनिकामध्ये राजन् भीमवपुः कपिः

सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः

तं जानकी सीता हरिं हरिणलोचना

अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा

प्रेषितो वाऽपि रामेण सीतान्वेषणकाङ्क्षया

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम्

नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्

तत्र कश्चिदुद्देशो यस्तेन विनाशितः

यत्र सा जानकी सीता तेन विनाशितः

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते

अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता

प्रवृद्धः शिंशुपावृक्षः तेनाभिरक्षितः

तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि

सीता संभाषिता येन तद्वनं विनाशितम्

मनःपरिगृहीतां तां तव रक्षोगणेश्वर

कः सीतामभिभाषेत यो स्यात्त्यक्तजीवितः

राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः

हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः

दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः

आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान्

व्यादिदेश महातेजा निग्रहार्थं हनूमतः

तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम्

महोदरा महादंष्ट्रा घोररूपा महाबलाः

युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः

ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम्

अभिपेतुर्महावेगाः पतङ्गा इव पावकम्

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः

आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः

मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः

परिवार्य हनूमन्तं सहसा तस्थुरग्रतः

हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः

क्षितावाविध्य लाङ्गूलं ननाद महास्वनम्

भूत्वा सुमहाकायो हनुमान् मारुतात्मजः

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्

तस्यास्फोटितशब्देन महता सानुनादिना

पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत्

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः

राजा जयति सुग्रीवो राघवेणाभिपालितः

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः

हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः

रावणसहस्रं मे युद्धे प्रतिबलं भवेत्

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः

अर्दयित्वा पुरीं लङ्कामभिवाद्य मैथिलीम्

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्

तस्य सन्नादशब्देन तेऽभवन् भयशङ्किताः

ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम्

स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम्

चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः

आससादायसं भीमं परिघं तोरणाश्रितम्

तं परिघमादय जघान रजनीचरान्

पन्नगमिवादाय स्फुरन्तं विनतासुतः

विचचाराम्बरे वीरः परिगृह्य मारुतिः

हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः

युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः

निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन्

राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः

समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम्