Kanda 5 SK-041-Hanuma thinks to meet Ravana

वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया

तस्माद्देशादपक्रम्य चिन्तयामास वानरः

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा

त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते

साम रक्षस्सु गुणाय कल्पते दानमर्थोपचितेषु युज्यते

भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते

चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते

हतप्रवीरा हि रणे राक्षसाः कथञ्चिदीयुर्यदिहाद्य मार्दवम्

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्

पूर्वकार्याविरोधेन कार्यं कर्तुमर्हति

ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः

यो ह्यर्थं बहुधा वेद समर्थोऽर्थसाधने

इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम्

परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम्

कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह

तथैव खल्वात्मबलं सारवत् संमानयेन्मां रणे दशाननः

ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम्

हृदि स्थितं तस्य मतं बलं वै सुखेन मत्वाऽहमितः पुनर्व्रजे

इदमस्य नृशंसस्य नन्दनोपममुत्तमम्

वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः

अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः

ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः

त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति

अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः

निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम्

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः

उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत्

ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम्

मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः

चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्

ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम्

बभौ तद्वनं तत्र दावानलहतं यथा

व्याकुलावरणा रेजुर्विह्वला इव ता लताः

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः

शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम्

सा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना

जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य

तस्य कृत्वाऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः

युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः