Kanda 5 SK-040-Hanuma consoles Seetha and travels northward

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः

उवाचात्महितं वाक्यं सीता सुरसुतोपमा

त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर

अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा

यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः

संस्पृशेयं सकामाऽहं तथा कुरु दयां मयि

अभिज्ञानं रामस्य दद्या हरिगणोत्तम

क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम्

मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः

त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि

वीर्यवान् कथं सीतां हृतां समनुमन्यसे

वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः

एष चूडामणिर्दिव्यो मया सुपरिरक्षितः

एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ

एष निर्यातितः श्रीमान् मया ते वारिसम्भवः

अतः परं शक्ष्यामि जीवितुं शोकलालसा

असह्यानि दुःखानि वाचश्च हृदयच्छिदः

राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्

धारयिष्यामि मासं तु जीवितं शत्रुसूदन

मासादूर्ध्वं जीविष्ये त्वया हीना नृपात्मज

घोरो राक्षसराजोऽयं दृष्टिश्च सुखा मयि

त्वां श्रुत्वा विषज्जनं जीवेयमहं क्षणम्

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्

तथाऽब्रवीन्महातेजा हनुमान् मारुतात्मजः

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे

रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते

कथञ्चिद् भवती दृष्टा कालः परिशोचितुम्

इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि

तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः

हत्वा तु समरे क्रूरं रावणं सहबान्धवम्

राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते

प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि

एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्

श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति

तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः

प्रणम्य शिरसा देवीं गमनायोपचक्रमे

तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम्

वर्धमानं महावेगमुवाच जनकात्मजा

अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा

हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ

सुग्रीवं सहामात्वं सर्वान् ब्रूया ह्यनामयम्

यथा महाबाहुर्मां तारयति राघवः

अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि

इमं तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं

ब्रूयास्तु रामस्य गतः समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर

राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः

अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम