Kanda 5 SK-039-To urge and Lakshmana

मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति

अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति

वीरो जनन्या मम राज्ञो दशरथस्य

भूयस्त्वं समुत्साहे चोदितो हरिसत्तम

अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम्

हनुमन् यत्नमास्थाय दुःखक्षयकरो भव

तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत्

तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः

शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे

ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम्

बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्

कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ

सुग्रीवं सहामात्यं वृद्धान् सर्वांश्च वाररान्

ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम्

यथा महाबाहुर्मां तारयति राघवः

अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि

जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान्

तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि

नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः

वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये

मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः

पराक्रमविधिं वीरो विधिवत् संविधास्यति

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः

शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत्

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः

यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति

नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा

यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतोऽग्रतः

अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्

सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः

हि सागरपर्यन्तां महीं शासितुमीहते

त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि

तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम्

जानकी बहुमेनेऽथ वचनं चेदमब्रवीत्

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः

भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत्

यदि वा मन्यसे वीर वसैकाहमरिन्दम

कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि

मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर

अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्

गते हि हरिशार्दूल पुनरागमनाय तु

प्राणानामपि सन्देहो मम स्यान्नात्र संशयः

तवादर्शनजः शोको भूयो मां परितापयेत्

दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर

अयं वीर सन्देहस्तिष्ठतीव ममाग्रतः

सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने

शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे

किं पश्यसि समाधानं त्वं हि कार्यविदां वरः

काममस्य त्वमेवैकः कार्यस्य परिसाधने

पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः

बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे

विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम्

शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः

मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः

भवेदाहवशूरस्य तथा त्वमुपपादय

तदर्थोपहितं वाक्यं सहितं हेतुसंहितम्

निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत्

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः

सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः

वानरसहस्राणां कोटीभिरभिसंवृतः

क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः

तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः

मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः

येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः

कर्मसु सीदन्ति महत्स्वमिततेजसः

असकृत् तैर्महोत्साहैः ससागरधराधरा

प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः

मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः

नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः

तदलं परितापेन देवि शोको व्यपैतु ते

एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः

मम पृष्ठगतौ तौ चन्द्रसूर्याविवोदितौ

त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः

तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ

आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः

सगणं रावणं हत्वा राघवो रघुनन्दनः

त्वामादाय वरारोहे स्वपुरं प्रतियास्यति

तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी

नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम्

निहते राक्षसेन्द्रेऽस्मिन् सपुत्रामात्यबान्धवे

त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी

क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि

रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्

एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः

गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्

तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्

लक्ष्मणं धनुष्पाणिं लङ्काद्वारमुपस्थितम्*

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्

वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान्

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु

नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः

तु मर्मणि घोरेण ताडितो मन्मथेषुणा

शर्म लभते रामः सिंहार्दित इव द्विपः

मा रुदो देवि शोकेन मा भूत् ते मनसोऽप्रियम्

शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि

रामाद् विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः

अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ

नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषितेऽतिरौद्रे

ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम्