Kanda 5 SK-037-Seetha was both delighted and depressed

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना

हनूमन्तमुवाचेदं धर्मार्थसहितं वचः

अमृतं विषसंसृष्टं त्वया वानरभाषितम्

यच्च नान्यमना रामो यच्च शोकपरायणः

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे

रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति

विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम

सौमित्रिं मां रामं व्यसनैः पश्य मोहितान्

शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति

प्लवमानः परिश्रान्तो हतनौः सागरे यथा

राक्षसानां वधं कृत्वा सूदयित्वा रावणम्

लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः

वाच्यः सन्त्वरस्वेति यावदेव पूर्यते

अयं संवत्सरः कालस्तावद्धि मम जीवितम्

वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम

रावणेन नृशंसेन समयो यः कृतो मम

विभीषणेन भ्रात्रा मम निर्यातनं प्रति

अनुनीतः प्रयत्नेन तत् कुरुते मतिम्

मम प्रतिप्रदानं हि रावणस्य रोचते

रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम्

ज्येष्टा कन्याऽनला नाम विभीषणसुता कपे

तया ममेदमाख्यातं मात्रा प्रहितया स्वयम्

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः

अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता

विक्रमश्च प्रभावश्च सन्ति वानर राघवे

चतुर्दश सहस्राणि राक्षसानां जघान यः

जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्

शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः

अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा

शरजालांशुमाञ्छूरः कपे रामदिवाकरः

शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति

इति सञ्जल्पमानां तां रामार्थे शोककर्शिताम्

अश्रुसम्पूर्णनयनामुवाच वचनं कपिः

कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः

चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम्

अथवा मोचयिष्यामि त्वामद्यैव वरानने

अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते

त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम्

शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्

द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम्

व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्

पुरन्दरमिवासीनं नाकराजस्य मूर्धनि

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने

योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी

कथयन्तीव चन्द्रेण सूर्येण महार्चिषा

मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ

हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने

अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः

यथैवाहमिह प्राप्तस्तथैवाहमसंशयः

यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम्

मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम्

हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत्

हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि

तदेव खलु ते मन्ये कपित्वं हरियूथप

कथं वाऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि

सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः

चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम्

मे जानाति सत्त्वं वा प्रभावं वाऽसितेक्षणा

तस्मात् पश्यतु वैदही यद्रूपं मम कामतः

इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः

दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः

तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः

ततो वर्धितुमारेभे सीताप्रत्ययकारणात्

मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः

अग्रतो व्यवतस्थे सीताया वानरोत्तमः

हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः

वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्

सपर्वतवनोद्देशां साट्टप्रकारतोरणाम्

लङ्कामिमां सनाथां नयितुं शक्तिरस्ति मे

तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया

विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्

तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा

पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्

तव सत्त्वं बलं चैव विजानामि महाकपे

वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम्

प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति

उदधेरप्रमेयस्य पारं वानरपुङ्गव

जानामि गमने शक्तिं नयने चापि ते मम

अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः

अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वयाऽनघ

वायुवेगसवेगस्य वेगो मां मोहयेत्तव

अहमाकाशमापन्ना ह्युपर्युपरि सागरम्

प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः

पतिता सागरे चाहं तिमिनक्रझषाकुले

भवेयमाशु विवशा यादसामन्नमुत्तमम्

शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन

कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः

ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः

अनुगच्छेयुरादिष्टा रावणेन दुरात्मना

तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः

भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः

कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्

युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः

प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम

अथ रक्षांसि भीमानि महान्ति बलवन्ति

कथञ्चित् साम्पराये त्वां जयेयुः कपिसत्तम

अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते

पतितां गृहीत्वा मां नयेयुः पापराक्षसाः

मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा

अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ

अहं वापि विपद्येयं रक्षोभिरभितर्जिता

त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु

कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान्

राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः

यत्र ते नाभिजानीयुर्हरयो नापि राघवौ

आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः

त्वया हि सह रामस्य महानागमने गुणः

मयि जीवितमायत्तं राघवस्य महात्मनः

भ्रातॄणां महाबाहो तव राजकुलस्य

तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ

सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसङ्ग्रहम्

भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर

स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः

यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता

अनीशा किं करिष्यामि विनाथा विवशा सती

यदि रामो दशग्रीवमिह हत्वा सबान्धवम्

मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्

श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः

देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे

समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम्

सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम्

सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम्

सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम्

मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय

चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम्