Kanda 5 SK-036-Hanuma gives Seetha, the signet ring sent by

भूय एव महातेजा हनुमान् मारुतात्मजः

अब्रवीत् प्रश्रितं वाक्यं सीताप्रत्ययकारणात्

वानरोऽहं महाभागे दूतो रामस्य धीमतः

रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्

प्रत्ययार्थं तवानीतं तेन दत्तं महात्मना

समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्

भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत्

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्

अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्

ततः सा ह्रीमती बाला भर्तृसन्देशहर्षिता

परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम

येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्

शतयोजनविस्तीर्णः सागरो मकरालयः

विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः

नहि त्वां प्राकृतं मन्ये वानरं वानरर्षभ

यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः

अर्हसे कपिश्रेष्ठ मया समभिभाषितुम्

यद्यपि प्रेषितस्तेन रामेण विदितात्मना

प्रेषयिष्यति दुर्धषो रामो ह्यपरीक्षितम्

पराक्रममविज्ञाय मत्सकाशं विशेषतः

दिष्ट्या कुशली रामो धर्मात्मा सत्यसङ्गरः

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः

कुशली यदि काकुत्स्थः किन्नु सागरमेखलाम्

महीं दहति कोपेन युगान्ताग्निरिवोत्थितः

अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे

ममैव तु दुःखानामस्ति मन्ये विपर्ययः

कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते

उत्तराणि कार्याणि कुरुते पुरुषोत्तमः

कच्चिन्न दीनः सम्भ्रान्तः कार्येषु मुह्यति

कच्चित् पुर्षकार्याणि कुरुते नृपतेः सुतः

द्विविधं त्रिविधोपायमुपायमपि सेवते

विजिगीषुः सुहृत् कच्चिन्मित्रेषु परन्तपः

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते

कच्चित् कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः

कच्चित् पुरुषकारं दैवं प्रतिपद्यते

कच्चिन्न विगतस्नेहः प्रसादान्मयि राघवः

कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर

सुखानामुचितो नित्यमसुखानामनूचितः

दुःखमुत्तरमासाद्य कच्चिद्रामो सीदति

कौसल्यायास्तथा कच्चित् सुमित्रायास्तथैव

अभीक्ष्णं श्रुयते कच्चित् कुशलं भरतस्य

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः

कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः

ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते

वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति

मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः

अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति

रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे

द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्

कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि

मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन

धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम्

नासीद्व्यथा यस्य भीर्न शोकः कच्चिच्च धैर्यं हृदये करोति

चास्य माता पिता नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा

तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं श्रृणुयां प्रियस्य

इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा

श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः

शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्

त्वामिहस्थां जानीते रामः कमललोचने

तेन त्वां नानयत्याशु शचीमिव पुरन्दरः

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः

चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम्

विष्टम्भयित्वा बाणौधैरक्षोभ्यं वरुणालयम्

करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्

तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः

स्थास्यन्ति पथि रामस्य तानपि वधिष्यति

तवादर्शनजेनार्ये शोकेन परिप्लुतः

शर्म लभते रामः सिंहार्दित इव द्विपः

मलयेन विन्ध्येन मेरुणा मन्दरेण

दर्दुरेण ते देवि शपे मूलफलेन

यथा सुनयनं वल्गु बिम्बोष्ठं चारुकुण्डलम्

मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्

क्षिप्रं द्रक्ष्यासि वैदेहि रामं प्रस्रवणे गिरौ

शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि

मांसं राघवो भुङ्क्ते चापि मधु सेवते

वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्

नैव दंशान्न मशकान् कीटान्न सरीसृपान्

राघवोऽपनयेद्गात्रात् त्वद्गतेनान्तरात्मना

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः

नान्यच्चिन्तयते किञ्चित् तु कामवशं गतः

अनिद्रः सततं रामः सुप्तोऽपि नरोत्तमः

सीतेति मधुरां वाणीं व्याहरन् प्रतिबुद्ध्यते

दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत् सुमनोहरम्

बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते

देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः

दृढव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः

सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका

शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव