Kanda 5 SK-035-Seetha asks Hanuma to describe the characteristics

तां तु रामकथां श्रुत्वा वैदेही वानरार्षभात्

उवाच वचनं सान्त्वमिदं मधुरया गिरा

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्

वानराणां नराणां कथमासीत् समागमः

यानि रामस्य लिङ्गानि लक्ष्मणस्य वानर

तानि भूयः समाचक्ष्व मां शोकः समाविशेत्

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्

कथमूरू कथं बाहू लक्ष्मणस्य शंस मे

एवमुक्तस्तु वैदेह्या हनुमान् मारुतात्मजः

ततो रामं यथात्त्वमाख्यातुमुपचक्रमे

जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि

भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य

यानि रामस्य चिह्नानि लक्ष्मणस्य यानि वै

लक्षितानि विशालाक्षि वदतः शृणु तानि मे

रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः

रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे

तेजसाऽऽदित्यसङ्काशः क्षमया पृथिवीसमः

बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः

रक्षिता जीवलोकस्य स्वरजनस्याभिरक्षिता

रक्षिता स्वस्य वृत्तस्य धर्मस्य परन्तपः

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता

मर्यादानां लोकस्य कर्ता कारयिता सः

अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः

साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्

राजविद्याविनीतश्च ब्राह्मणानामुपासिता

श्रुतवान् शीलसम्पन्नो विनीतश्च परन्तपः

यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः

धनुर्वेदे वेदेषु वेदाङ्गेषु निष्ठितः

विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः

गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः

दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्

समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः

त्रिताम्रस्त्रिषु स्निग्धो गम्भीरस्त्रिषु नित्यशः

त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्

चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुः समः

चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्वर्गतिः

महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्

दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान्

षडुन्नतो नवतनुस्त्रिभिर्वाप्नोति राघवः

सत्यधर्मपरः श्रीमान् सङ्ग्रहानुग्रहे रतः

देशकालविभागज्ञः सर्वलोकप्रियंवदः

भ्राता तस्य द्वैमात्रः सौमित्रिरपराजितः

अनुरागेण रूपेण गुणैश्चैव तथाविधः

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ

विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ

त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्

ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्

ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले

भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्

वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम्

परिचर्यास्महे राज्यात् पूर्वजेनावरोपितम्

ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ

ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ

तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः

अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः

ततः शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः

तयोः समीपं मामेव प्रेषयामास सत्वरम्

तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू

रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ

पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौः

निवेदितौ तत्त्वेन सुग्रीवाय महात्मने

तयोरन्योन्यसंलापाद्भृशं प्रीतिरजायत

ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ

परस्परकृताश्वासौ कथया पूर्ववृत्तया

ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः

स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः

लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्

श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः

तदाऽऽसीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया

यान्याभरणजालानि पातितानि महीतले

तानि सर्वाणि रामाय आनीय हरियूथपाः

संहृष्टा दर्शयामासुर्गतिं तु विदुस्तव

तानि रामाय दत्तानि मयैवोपहृतानि

स्वनवन्त्यवकीर्णानि तस्मिन् विगतचेतसि

तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव

तेन देवप्रकाशेन देवेन परिदेवितम्

पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः

प्रादीपयन् दाशरथेस्तानि शोकहुताशनम्

शयितं चिरं तेन दुःकार्तेन महात्मना

मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थिपितः पुनः

तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः

राघवः सहसौमित्रिः सुग्रीवे सन्न्यवेदयत्

तवादर्शनादार्ये राघवः परितप्यते

महता ज्वलता नित्यमग्निनेवाग्निपर्वतः

त्वत्कृते तमनिद्रा शोकश्चिन्ता राघवम्

तापयन्ति महात्मानमग्न्यागारमिवाग्नयः

तवादर्शनशोकेन राघवः प्रविचाल्यते

महता भूमिकम्पने महानिव शिलोच्चयः

काननानि सुरम्याणि नदीः प्रस्रवणानि

चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे

त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः

समित्रबान्धवं हत्वा रावणं जनकात्मजे

सहितौ रामसुग्रीवावुभावकुरुतां तदा

समयं वालिनं हन्तुं तव चान्वेषणं तथा

ततस्ताभ्यां कुमाराभ्यां वीराभ्यां हरीश्वरः

किष्किन्धां समुपागम्य वाली युद्धे निपातितः

ततो निहत्य तरसा रामो वालिनमाहवे

सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम्

रामसुग्रीवयोरैक्यं देव्येवं समजायत

हनुममन्तं मां विद्धि तयोर्दूतमिहागतम्

स्वराज्यं प्राप्य सुग्रीवः समानीय हरीश्वरान्

त्वदर्थं प्रेषयामास दिशो दश महाबलान्

आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा

अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्

ततस्ते मार्गमाणा वै सुग्रीववचनातुराः

चरन्ति वसुधां कृत्स्नां वयमन्ये वानराः

अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः

प्रस्थितः कापिशार्दूलस्त्रिभागबलसंवृतः

तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे

भृशं शोकपरीतानामहोरात्रगणा गताः

ते वयं कार्यनैराश्यात् कालश्यातिक्रमेण

भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि

अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः

दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान्

भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः

तवनाशं वैदेहि वालिनश्च वधं तथा

प्रायोववेशमस्माकं मरणं जटायुषः

तेषां नः स्वामिसन्देशान्निराशानां मुमूर्षताम्

कार्यहेतोरिवायातः शकुनिर्वीर्यवान् महान्

गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्

श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्

यवीयान् केन भ्राता हतः क्व निपातितः

एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः

अङ्गदोऽकथयत्तस्य जनस्थानेः महद्वधम्

रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्

जटायुषो वधं श्रुत्वा दुःखितः सोऽरुणात्मजः

त्वां शशंस वरारोहे वसन्तीं रावणालये

तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्

अङ्गप्रमुखास्तूर्णं ततः संप्रस्थिता वयम्

विन्ध्यादुत्थाय संप्राप्ताः सागरस्यान्तमुत्तरम्

त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः

अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपस्थिताः

चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः

तथाऽहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः

व्यवधूय भयं ताव्रं योजनानां शतं प्लुतः

लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला

रावणश्च मया दृष्टस्त्वं शोकपरिप्लुता

एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते

अभिभाषस्व मां देवि दूतो दाशरथेरहम्

तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्

सुग्रीवसचिवं देवि बुध्यस्व पवनात्मजम्

कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः

गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः

तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः

अहमेकस्तु संप्राप्तः सुग्रीववचनादिह

मयेयमसहायेन चरता कामरूपिणा

दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा

दिष्ट्याऽहं हरिसैन्यानां त्वन्नाशमनुशोचताम्

अपनेष्यामि सन्तापं तवाभिगमशंसनात्

दिष्ट्या हि मम व्यर्थं देवि सागरलङ्घनम्

प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः

राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते

समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्

माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः

ततो गच्छति गोकर्णं पर्वतं केसरी हरिः

देवर्षिभिर्दिष्टः पिता मम महाकपिः

तार्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि

हनुमानिति विख्यातो लोके स्वेनैव कर्मणा

विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः

अचिराद् राघवो देवि त्वामितो नयिताऽनघे

एवं विश्वासिता सीता हेतुभिः शोककर्शिता

उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति

अतुलं गता हर्षं प्रहर्षेण जानकी

नेत्राभ्यां वक्रपक्ष्मभ्यां मुमोचानन्दजं जलम्

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्

अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्

हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा

अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्

एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि

किं करोमि कथं वा ते रोचते प्रतियाम्यहम्

हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्

ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः