Kanda 5 SK-031-Hanuma began to narrate story of to Seetha

एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः

संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार

राजा दशरथो नाम रथकुञ्जरवाजिमान्

पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः

राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः

चक्रवर्तिकुले जातः पुरन्दरसमो बले

अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः

मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः

पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः

पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः

रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्

रक्षिता स्वस्य धर्मस्य स्वजनस्य रक्षिता

रक्षिता जीवलोकस्य धर्मस्य परन्तपः

तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः

सभार्यः सह भ्रात्रा वीरः प्रव्राजितो वनम्

तेन तत्र महारण्ये मृगयां परिधावता

राक्षसा निहताः शूरा बहवः कामरूपिणः

ततस्त्वमर्षापहृता जानकी रावणेन तु

वञ्जयित्वा वने रामं मृगरूपेण मायया

मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम्

आससाद वने मित्रं सुग्रीवं नाम वानरम्

ततः वालिनं हत्वा रामः परपुरञ्जयः

प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः

सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः

दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः

अहं संपातिवचनाच्छतयोजनमायतम्

अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः

यथारूपां यथावर्णां यथालक्ष्मीं निश्चिताम्

अश्रौषं राघवस्याहं सेयमासादिता मया

विररामैव मुक्त्वाऽसौ वाचं वानरपुङ्गवः

जानकी चापि तच्छृत्वा विस्मयं परमं गता

ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्

उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत

निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य

स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती

सा तिर्यगूर्ध्वं तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम्

ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम्