Kanda 5 SK-030-Hanuma falls in dilemma

हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः

सीतायास्त्रिजटायाश्च राक्षसीनां तर्जनम्

अवेक्षमाणस्तां देवीं देवतामिव नन्दने

ततो बहुविधां चिन्तां चिन्तयामास वानरः

यां कपीनां सहस्राणि सुबहून्ययुतानि

दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया

चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता

गूढेन चरता तावदवेक्षितमिदं मया

राक्षसानां विशेषश्च पुरी चेयमवेक्षिता

राक्षसाधिपतेरस्य प्रभावो रावणस्य

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः

समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्

अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम्

यद्यप्यहमिमां देवीं शोकोपहतचेतनाम्

अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत्

गते हि मयि तत्रेयं राजपुत्री यशस्विनी

परित्राणमविन्दन्ती जानकी जीवितं त्यजेत्

मया महाबाहुः पूर्णचन्द्रनिभाननः

समाश्वासयितुं न्याय्यः सीतादर्शनलालसः

निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम्

कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम्

अनेन रात्रिशेषेण यदि नाश्वास्यते मया

सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम्

रामश्च यदि पृच्छेन्मां किं मां सीताऽब्रवीद्वचः

किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम्

सीतासन्देशरहितं मामितस्त्वरया गतम्

निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा

यदि चोद्योजयिष्यामि भर्तारं रामकारणात्

व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति

अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः

शनैराश्वासयिष्यामि सन्तापबहुलामिमाम्

अहं त्वति तनुश्चैव वानरश्च विशेषतः

वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्

रावणं मन्यमाना मां सीता भीता भविष्यति

वानरस्य विशेषेण कथं स्यादभिभाषणम्

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्

मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता

सेयमालोक्य मे रूपं जानकी भाषितं तथा

रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी

जानमाना विशालाक्षी रावणं कामरूपिणम्

सीतया कृते शब्दे सहसा राक्षसीगणः

नानाप्रहरणो घोरः समेयादन्तकोपमः

ततो मां संपरिक्षिप्य सर्वतो विकृताननाः

वधे ग्रहणे चैव कुर्युर्यत्नं यथाबलम्

गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्

दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः

मम रूपं सम्प्रेक्ष्य वने विचरतो महत्

राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः

ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि

राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने

ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः

आपतेयुर्विमर्देऽस्मिन् वेगेनोद्विग्नकारिणः

संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम्

शक्नुयां तु संप्राप्तुं परं पारं महोदधेः

मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः

स्यादियं चागृहीतार्था मम ग्रहणं भवेत्

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्

विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्

उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते

सागरेण परिक्षिप्ते गुप्त वसति जानकी

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे

नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने

विमृशंश्च पश्यामि यो हते मयि वानरः

शतयोजनविस्तीर्णं लङ्गयेत महोदधिम्

कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्

नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः

असत्यानि युद्धानि संशयो मे रोचते

कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम्

प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे

एष दोषो महान् हि स्यान्मम सीताभिभाषणे

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः

विक्लवं दूतमासाद्य तमः सूर्योदये यथा

अर्थानर्थान्तरे बुद्धिर्निश्चिताऽपि शोभते

घातयन्ति हि कार्याणि दूताः पण्डितमानिनः

विनश्येत् कथं कार्यं वैक्लव्यं कथं भवेत्

लङ्घनं समुद्रस्य कथं नु वृथा भवेत्

कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा

इति सञ्चिन्त्य हनुमांश्चकार मतिमान् मतिम्

राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन्

नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्

इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः

शुभानि धर्मयुक्तानि वचनानि समर्पयन्

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्

श्रद्धास्यति यथा हीयं तथा सर्वं समादधे

इति बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः

मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्