Kanda 5 SK-029-Seetha experiences some good omens

तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम्

शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः

तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम्

प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम्

भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः

अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु

गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः

प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे

शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः

वासः स्थितायाः शिखराग्रदत्याः किञ्चित् परिस्रंसत चारुगात्र्याः

एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः

वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसञ्जहर्ष

तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्तमरालपक्ष्म

वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः

सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा

अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन