Kanda 5 SK-027-Trijata s dream

इत्युक्ताः सीतया घोरा राक्षस्यः क्रोधमूर्च्छिताः

काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः

ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः

पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्

अद्येदानीं तवानार्ये सीते पापविनिश्चये

राक्षस्यो भक्षयिष्यन्ति मांसमतेद्यतासुखम्

सीतां ताभिरनार्याभिर्दृष्ट्वा सन्तर्जितां तदा

राक्षसी त्रिजटा वृद्धा शयाना वाक्यमब्रवीत्

आत्मानं खादतानार्या सीतां भक्षयिष्यथ

जनकस्य सुतामिष्टां स्नुषां दशरथस्य

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः

राक्षसानामभावाय भर्तुरस्या भवाय

सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः

कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि

तासां श्रुत्वा तु वचनं राक्षसीनां मुखाच्च्युतम्

उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम्

गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्

युक्तां हंससहस्रेण स्वयमास्थाय राघवः

शुक्लमाल्याम्बरधरो लक्ष्मणेन सहा गतः

सागरेण परिक्षिप्तं श्वेतं पर्वतमास्थिता

रामेण सङ्गता सीता भास्करेण प्रभा यथा

राघवश्च मया दृष्टाश्चतुर्दन्तं महागजम्

आरूढः शैलसङ्काशं चचार सह लक्ष्मणः

ततस्तौ नहशार्दूलौ दीप्यमानौ स्वतेजसा

शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ

ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः

भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता

भर्तुरङ्कात् समुत्पत्य ततः कमललोचना

चन्द्रसूर्यो मया दृष्टा पाणिना परिमार्जती

ततस्ताभ्यां कुमाराभ्यामास्थितः गजोत्तमः

सीतया विशालाक्ष्या लङ्काया उपरि स्थितः

पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्

इहोपयातः काकुत्स्थः सीतया सह भार्यया

लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्

आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम्

उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः

एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः

लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया *

हि रामो महातेजाः शक्यो जेतुं सुरासुरैः

राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव

रावणश्च मया दृष्टः क्षितौ तैलसमुक्षितः

रक्तवासाः पिबन् मत्तः करवीरकृतस्रजः

विमानात् पुष्पकादद्य रावणः पतितो भुवि

कृष्यमाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः

पिबंस्तैलं हसन् नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः

गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः

पुनरेव मया दृष्टो रावणो राक्षसेश्वरः

पतितोऽवाविछरा भूमौ गर्दभाद्भयमोहितः

सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः

उन्मत्त इव दिग्वासा दुर्वाक्यं प्रलपन् बहु

दुर्गन्धं दुस्सहं घोरं तिमिरं नरकोपमम्

मलपङ्कं प्रविश्याशु मग्नस्तत्र रावणः

कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिना

काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति

एवं तत्र मया दृष्टः कुम्भकर्णौ निशाचरः

रावणस्य सुताः सर्वे तृष्टास्तैलसमुक्षिताः

वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित्

उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्

एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः

शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलङ्कृतः

चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः

चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः

समाजश्च मया दृष्टो गीतवादित्रनिःस्वनः

पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्

लङ्कां चेयं पुरी रम्या सवाजिरथकुञ्जरा

सागरे पतिता दृष्टा भग्नगोपुरतोरणा

लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता

दग्धा रामस्य दूतेन वानरेण तरस्विना

पीत्वा तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः

लङ्कायां भस्मरूक्षायां प्रविष्टा राक्षसस्त्रियः

कुम्भकर्णादयश्चेमे सर्वे राक्षसपुङ्गवाः

रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे

अपगच्छत नश्यध्वं सीतामाप राघवः

घातयेत् परमामर्षी सर्वैः सार्धं हि राक्षसैः

प्रियां बहुमतां भार्यां वनवासमनुव्रताम्

भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः

तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम्

अभियाचाम वैदैहीमेतद्धि मम रोचते

यस्यामेव विधः स्वप्नो दुःखितायां प्रदृश्यते

सा दुःखैर्विविधैर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्

भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया

राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा

अलमेषा परित्रातुं राक्षस्यो महतो भयात्

अपि चास्या विशालाक्ष्या किञ्चिदुपलक्षये

विरूपमपि चाङ्गेषु सुसूक्ष्ममपि लक्षण्

छायावैगुण्यमात्रं तु शङ्केः दुःखमुपस्थितम्

अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्

अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्

राक्षसेन्द्रविनाशं विजयं राघवस्य

निमित्तभूतमेत्तु श्रोतुमस्या महत् प्रियम्

दृश्यते स्फुरच्चक्षुः पद्मपत्रमिवायतम्

ईषच्च हृषितो वाऽस्या दक्षिणाया ह्यदक्षिणः

करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः

वेपमानः सूचयति राघवं पुरतः स्थितम्

पक्षी शाखानिलयः प्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी

सुस्वागतां वाचमुदीरयानः पुनः पुनश्चोदयतीव हृष्टः