Kanda 5 SK-026-Seetha decides to give up life

प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा

अधोमुखमुखी बाला विलप्तुमुपचक्रमे

उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती

उपावृत्ता किशोरीव विवेष्टन्ती महीतले

राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा

रावणेन प्रमथ्याहमानीता क्रोशती बलात्

राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम्

चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे

नहि मे जीवितैरर्थो नैवार्थैर्न भूषणैः

वसन्त्या राक्षसीमध्ये विना रामं महारथम्

अश्मसारमिदं नूनमथवाप्यजरामरम्

हृदयं मम येनेदं दुःखेनावशीर्यते

धिङ्मामनार्यामसतीं याऽहं तेन विना कृता

मुहूर्तमपि रक्षामि जीवितं पापजीविता

का मे जीविते श्रद्धा सुखे वा तं प्रियं विना

भर्तारं सागरान्ताया वसुधायाः प्रियंवदम्

भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम्

चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता

चरणेनापि सव्येन स्पृशेयं निशाचरम्

रावणं किं पुनरहं कामयेयं विगर्हितम्

प्रत्याख्यातं जानाति नात्मानं नात्मनः कुलम्

यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति

छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता

रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्

ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः

सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसङ्क्षयात्

राक्षसानां सहस्राणि जनस्थाने चतुर्दश

येनैकेन निरस्तानि मां किं नाभिपद्यते

निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा

समर्थः खलु मे भर्ता रावणं हन्तुमाहवे

विराधो दण्डकारण्ये येन राक्षसपुङ्गवः

रणे रामेण निहतः मां किं नाभिपद्यते

कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा

तु राघवबाणानां गतिरोधीह विद्यते

किं तु तत्कारणं येन रामो दृढपराक्रमः

रक्षसाऽपहृतां भार्यामिष्टां नाभ्यवपद्यते

इहस्थां मां जानीते शङ्के लक्ष्मणपूर्वजः

जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति

हृतेति योऽधिगत्वा मां राघवाय निवेदयेत्

गृध्रराजोऽपि रणे रावणेन निपातितः

कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता

तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा

यदि मामिह जानीयाद्वर्तमानां राघवः

अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम्

विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम्

रावणस्य नीचस्य कीर्तिं नाम नाशयेत्

ततो निहतनाथानां राक्षसीनां गृहे गृहे

यथाऽहमेवं रुदती तथा भूयो संशयः

अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः

हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति

चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला

अतिरेण तु लङ्केयं श्मशानसदृशी भवेत्

अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम्

दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययम्

यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै

अचिरेण तु कालेन भविष्यति हतप्रभा

नूनं लङ्का हते पापे रावणे राक्षसाधमे

शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा

पुण्योत्सवसमुत्था नष्टभर्त्री सराक्षसी

भविष्यति पुरी लङ्का नष्टभर्त्री यथाऽङ्गना

नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे

श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्

सान्धकारा हतद्योता हतराक्षसपुङ्गवा

भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः

यदि नाम शूरो मां रामो रक्तान्तलोचनः

जानीयाद्वर्तमानां हि रावणस्य निवेशने

अनेन तु नृशंसेन रावणेनाधमेन मे

समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः

अकार्यं ये जानन्ति नैर्ऋताः पापकारिणः

अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम्

नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः

ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति

साऽहं कथं करिष्यामि तं विना प्रियदर्शनम्

रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता

यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह

क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना

नाजानाज्जीवतीं रामः मां लक्ष्मणपूर्वजः

जानन्तौ तौ कुर्यातां नोर्व्यां हि मम मार्गणम्

नूनं ममैव शोकेन वीरो लक्ष्मणाग्रजः

देवलोकमितो यातस्त्यक्त्वा देहं महीतले

धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

मम पश्यन्ति ये नाथं रामं राजीवलोचनम्

अथवा नहि तस्यार्थो धर्मकामस्य धीमतः

मया रामस्य राजर्षेर्भार्यया परमात्मनः

दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः

नाशयन्ति कृतघ्नास्तु रामो नाशयिष्यति

किन्नु मे गुणाः केचित् किंवा भाग्यक्षयो मम

याऽहं सीदामि रामेण हीना मुख्येन भामिनी

श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः

रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्

अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ

भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ

अथवा राक्षसेन्द्रेण रावणेन दुरात्मना

छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ

साऽहमेवं गते काले मर्तुमिच्छामि सर्वथा

मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तति

धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः

जितात्मानो महाभागा येषां स्तः प्रियाप्रिये

प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम्

ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम्

साऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना

प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्