Kanda 5 SK-025-Seetha bursts into a wail

तथा तासां वदन्तीनां परुषं दारुणं बहु

राक्षसीनामसौम्यानां रुरोद जनकात्मजा

एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी

उवाच परमत्रस्ता बाष्पगद्गदया गिरा

मानुषी राक्षसस्य भार्या भवितुमर्हति

कामं खादत मां सर्वा करिष्यामि वो वचः

सा राक्षसीमध्यगता सीता सुरसुतोपमा

शर्म लेभे दुःखार्ता रावणेन तर्जिता

वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः

वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता

सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्

चिन्तयामास शोकेन भर्तारं भग्नमानसा

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः

चिन्तयन्ती शोकस्य तदाऽन्तमधिगच्छति

सा वेपमाना पतिता प्रवाते कदली यथा

राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत्

तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा

ददृशे कम्पिनी वेणी व्यालीव परिसर्पती

सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना

आर्ता व्यसृजदश्रूणि मैथिली विललाप

रा रामेति दूःखार्ता हा पुनर्लक्ष्मणेति

हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी

लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः

अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा

यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता

जीवामि हीना रामेण मुहूर्तमपि दुःखिता

एषाऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत्

समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता

भर्तारं तमपश्यन्ती राक्षसीवशमागता

सीदामि खलु शोकेन कूलं तोयहतं यथा

तं पद्मदलपत्रक्षं सिंहविक्रान्तगामिनम्

धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्

सर्वथा तेन हीनाया रामेण विदितात्मना

तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम्

कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम्

येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्

जीवितं त्यक्तुमिच्छामि शोकेन महता वृता

राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्

शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम्