Kanda 5 SK-024-Seetha s reply to Ogres

ततः सीतामुपागम्य राक्षस्यो विकृताननाः

परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम्

किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे

महार्हशयनोपेते वासमनुमन्यसे

मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे

प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि

त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम्

भर्तारमुपसङ्गम्य विहरस्व यथासुखम्

मानुषी मानुषं तं तु राममिच्छसि शोभने

राज्याद् भ्रष्टमसिद्धार्थं विक्लवं त्वमनिन्दिते

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा

नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्

यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः

नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः

मानुषी राक्षसस्य भार्या भवितुमर्हति

कामं खादत मां सर्वा करिष्यामि वो वचः

दीनो वा राज्यहीनो वा यो मे भर्ता मे गुरुः

तं नित्यमनुरक्ताऽस्मि यथा सूर्यं सुवर्चला

यथा शची महाभागा शक्रं समुपतिष्ठति

अरुन्धती वसिष्ठं रोहिणी शशिनं यथा

लोपामुद्रा यथाऽगस्त्यं सुकन्या च्यवनं चथा

सावित्री सत्यवन्तं कपिलं श्रीमती यथा

नैषधं दमयन्तीव भैमी पतिमनुव्रता

तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता

सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः

भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः

अवलीनः निर्वाक्यो हनुमान् शिंशुपाद्रुमे

सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः

तामभिक्रम्य सङ्क्रुद्धा वेपमानां समन्ततः

भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान्

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्

नेयमर्हति भर्तारं रावणं राक्षसाधिपम्

संभर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना

सा बाष्पमुपामार्जन्ती शिंशुपां तामुपागमत्

ततस्तां शिंशुपां सीता राक्षसीभिः समावृता

अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता

तां कृशां दीनवदनां मलिनाम्बरधारिणीम्

भर्त्सयाञ्चक्रिरे सीतां राक्षस्यस्तां समन्ततः

ततस्तां विनता नाम राक्षसी भीमदर्शना

अब्रवीत् कुपिताकारा कराला निर्णतोदरी

सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः

सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते

परितुष्टाऽस्मि भद्रं ते मानुषस्ते कृतो विधिः

ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्

विक्रान्तं रूपवन्तं सुरेशमिव वासवम्

दक्षिणं त्यागशीलं सर्वस्य प्रियदर्शनम्

मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता

अद्यप्रभृति सर्वेषां लोकानामीश्वरीभव

अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने

एतदुक्तं मे वाक्यं यदि त्वं करिष्यसि

अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्

अन्या तु विकटा नाम लम्बमानपयोधरा

अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य गर्जती

बहून्यप्रियरूपाणि वचनानि सुदुर्मते

अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि

नः कुरुषे वाक्यं हितं कालपुरस्सरम्

आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्

रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि

रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम्

त्वां शक्तः परित्रातुमपि साक्षात् पुरन्दरः

कुरुष्व हितवादिन्या वचनं मम मैथिलि

अलमश्रुप्रपातेन त्यज शोकमनर्थकम्

भज प्रीतिं प्रहर्षं त्यजैतां नित्यदैन्यताम्

सीते राक्षसराजेन सह क्रीड यथासुखम्

जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम्

यावन्न ते व्यतिक्रामेत्तावत् सुखमवाप्नुहि

उद्यानानि रम्याणि पर्वतोपवनानि

सह राक्षसराजेन चर त्वं मदिरेक्षणे

स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि

रावण भज भर्तारं भर्तारं सर्वरक्षसाम्

उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि

यदि मे व्याहृतं वाक्यं यथावत् करिष्यसि

ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्च्छिता

भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्

इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधराम्

रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत्

यकृत्प्लीहमथोत्पीडं हृदयं सबन्धनम्

अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्

कण्ठमस्या नृशंसायाः पीडयाम किमास्यते

निवेद्यतां ततो राज्ञे मानुषी सा मृतेति

नात्र कश्चन सन्देहः खादतेति वक्ष्यति

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्

विशस्येमां ततः सर्वाः समान् कुरुत पीलुकान्

विभजाम ततः सर्वा विवादो मे रोचते

पोयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु

ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्

अजामुख्या यदुक्तं हि तदेव मम रोचते

सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी

मानुषं मांसमास्वाद्य नृत्यामोऽथं निकुम्भिलाम्

एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा

राक्षसीभिः सुघोराभिर्घैर्यमुत्सृज्य रोदिति