Kanda 5 SK-023-Ogres frighten Seetha

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः

सन्दिश्य ततः सर्वा राक्षसीर्निर्जगाम

निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते

राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः

ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्च्छिताः

परं परुषया वाचा वैदेहीमिदमब्रुवन्

पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः

दशग्रीवस्य भार्यात्वं सीते बहु मन्यसे

प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः

मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः

पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः

नाम्ना विश्रवा नाम प्रजापतिसमप्रभः

तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः

तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि

ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्

विवर्त्य नयने कोपान्मार्जारसदृशेक्षणा

येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः

भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत्

वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः

बलिनो वीर्ययुक्तस्य भार्यात्वं किं लप्स्यसे

प्रियां बहुमतां भर्यां त्यक्त्वा राजा महाबलः

सर्वासां महाभागां त्वामुपैष्यति रावणः

समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्

अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः

अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्

असकृद्देवता युद्धे नागगन्धर्वदानवाः

निर्जिताः समरे येन ते पार्श्वमुपागतः

किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे

ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्

यस्य सूर्यो तपति भीतो यस्य मारुतः

वाति स्मायतापाङ्गे किं त्वं तस्य तिष्ठसि

पुष्पवृष्टिं तरवो मुमुचुर्यस्य वै भयात्

शैलाश्च सुभ्रूः पानीयं जलदाश्च यदेच्छति

तस्य नैर्ऋतराजस्य राजराजस्य भामिनि

किं त्वं कुरुषे बुद्धिं भार्यार्थे रावणस्य हि

साधु ते तत्त्वतो देवि कथितं साधु भामिनि

गृहाण सुस्मिते वाक्यमन्यथा भविष्यसि