Kanda 5 SK-022-Ravana gives deadline

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः

प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा

यथा यथा प्रियं वक्ता परिभूतस्तथा तथा

सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः

द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः

वामः कामो मनुष्याणां यस्मिन् किल निबद्ध्यते

जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते

एतस्मात्कारणान्न त्वां घातयामि वरानने

वधार्हामवमानार्हां मिथ्या प्रव्रजिते रताम्

परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम्

तेषु तेषु वधो युक्तस्तव मैथिलिदारुणः

एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः

क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः

ततः शयनमारोह त्वं वरवर्णिनि

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम्

मम त्वां प्रातराशार्थमारभन्ते महानसे

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम्

देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः

ओष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथाऽपराः

सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा

ताभिराश्वासिता सीता रावणं राक्षसाधिपम्

उवाचात्महितं वाक्यं वृत्तशौष्डीर्यगर्वितम्

नूनं ते जनः कश्चिदस्ति निःश्रेयसे स्थितः

निवारयति यो त्वां कर्मणोऽस्याद्विगर्हितात्

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः

त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसाऽपि कः

राक्षसाधमरामस्य भार्याममिततेजसः

उक्तवानसि यच्छापं क्व गतस्तस्य मोक्ष्यसे

यथा दृप्तश्च मातङ्गः शशश्च सहितो वने

तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः

त्वमिक्ष्वाकुनाथं वै क्षिपन्निह लज्जसे

चक्षुषोर्विषयं तस्य तावदुपगच्छसि

इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले

क्षितौ पतिते कस्मान्मामनार्य निरीक्षितः

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य

कथं व्याहरतो मां तेन जिह्वा व्यवशीर्यते

असन्देशात्तु रामस्य तपसश्चानुपालनात्

त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा

नापहर्तुमहं शक्या तस्य रामस्य धीमतः

विधिस्तव वधार्थाय विहितो नात्र संशयः

शूरेण धनदभ्रात्रा बलैः समुदितेन

अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम्

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः

विवृत्य नयने क्रूरे जानकीमन्ववैक्षत

नीलजीमूतसङ्काशो महाभुजशिरोधरः

सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः

चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः

रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः

श्रोणीसूत्रेण महता मेचकेन सुसंवृतः

अमृतोत्पादनद्धेन भुजगेनेव मन्दरः

ताभ्यां परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः

शुशुभेऽचलसङ्काशः श्रृङ्गाभ्यामिव मन्दरः

तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः

रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः

कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान्

श्मशानचैत्यप्रितिमो भूषितोऽपि भयङ्करः

अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः

उवाच रावणः सीतां भुजङ्ग इव निःश्वसन्

अनयेनाभिसंपन्नमर्थहीनमनुव्रते

नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः

सन्दिदेश ततः सर्वां राक्षसीर्घोरदर्शनाः

एकाक्षीमेककर्णां कर्णप्रावराणां तथा

गोकर्णीं हस्तिकर्णीं लम्बकर्णीमकर्णिकाम्

हस्तिपाद्यश्वपाद्यौ गोपादीं पादचूलिकाम्

एकाक्षीमेकपादीं पृथुपादीमपादिकाम्

अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्

अतिमात्रास्यनेत्रं दीर्घजिह्वामजिह्विकाम्

अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्

यथा मद्वशगा सीता क्षिप्रं भवति जानकी

प्रतिलोमानुलोमैश्च सामदानादिभेदनैः

आवर्जयत वैदेहीं दण्डस्योद्यमनेन

इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः

काममन्युपरीतात्मा जारकीं पर्यतर्जयत्

उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी

परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्

मया क्रीड महाराज सीतया किं तवानया

विवर्णया कृपणया मानुष्या राक्षसेश्वर

नूनमस्या महाराज दिव्यान् भोगसत्तमान्

विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान्

अकामां कामयानस्य शरीरमुपतप्यते

इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना

एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली

प्रहसन् मेघसङ्काशो राक्षसः न्यवर्तत

प्रस्थितः दशग्रीवः कम्पयन्निव मेदिनीम्

ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम्

देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः

परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम्

मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः

विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम्