Kanda 5 SK-021-Seetha s reply

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः

आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः

चिन्तयन्ती वरारोहा पतिमेव पतिव्रता

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता

निवर्तय मनो मत्तः स्वजने क्रियतां मनः

मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत्

अकार्यं मया कार्यमेकपत्न्या विगर्हितम्

कुलं संप्राप्तया पुण्यं कुले महति जातया

एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी

राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्

नाहमौपयिकी भार्या परभार्या सती तव

साधुधर्मवेक्षस्व साधु साधुव्रतं चर

यथा तव तथाऽन्येषां दारा रक्ष्या निशाचर

आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्

अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रितम्

नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्

इह सन्तो वा सन्ति सतो वा नानुवर्तसे

तथाहि विपरीता ते बुद्धिराचारवर्जिता

वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः

राक्षसानामभावाय त्वं वा प्रतिपद्यसे

अकृतात्मानमासाद्य राजानमनये रतम्

समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि

तथेयं त्वां समासाद्य लङ्का रत्नौघसङ्कुला

अपराधात्तवैकस्य नचिराद्विनशिष्यति

स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः

अभिनन्दन्ति भूतानि विनाशे पापकर्मणः

एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः

दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः

शक्या लोभयितुं नाहमैश्वर्येण धनेन वा

अनन्या राघवेणाहं भास्करेण प्रभा यथा

उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्

कथं नामोपधास्यामि भुजमन्यस्य कस्यचित्

अहमौपयिकी भार्या तस्यैव वसुधापतेः

व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः

साधु रावण रामेण मां समानय दुःखिताम्

वने वाशितया सार्धं करेण्वेव गजाधिपम्

वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः

विदितः हि धर्मज्ञः शरणागतवत्सलः

तेन मैत्री भवतु ते यदि जीवितुमिच्छसि

प्रसादयस्व त्वं चैनं शरणागतवत्सलम्

मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि

एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे

अन्यथा त्वं हि कुर्वाणो वधं प्राप्यसि रावण

वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्

त्वद्विधं तु सङ्क्रुद्धौ लोकनाथः राघवः

रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्

शतक्रतुविसृष्टस्य निर्घोषमशनेरिव

इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः

इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः

रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः

असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः

राक्षसेन्द्रमहासर्पान् रामगरुडो महान्

उद्धरिष्यति वेगेन वैनतेय इवोरगान्

अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः

असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः

जनस्थाने हतस्थाने निहते रक्षसां बले

अश्क्तेन त्वया रक्षः कृतमेतदसाधु वै

आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः

गोचरं गतयोर्भ्रात्रोरपनीता त्वयाऽधम

नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया

शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव

तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्

वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः

क्षिप्रं तव नाथो मे रामः सौमित्रिणा सह

तोयमल्पमिवादित्यः प्राणानादास्यते शरैः

गिरिं कुबेरस्य गतोऽपधाय वा सभां गतो वा वरुणस्य राज्ञः

असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव