Kanda 5 SK-020-Ravana talks to Seetha

तां पतिव्रतां दीनान्निरानन्दां तपस्विनीम्

साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः

मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्

अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि

कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये

सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे

नेह केचिन्मनुष्या वा राक्षसाः कामरुपिणः

व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्

स्वधर्मो रक्षसां भीरु सर्वथैव संशयः

गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा

एवं चैतदकामां तु त्वां स्प्रक्ष्यामि मैथिलि

काम कामः शरीरे मे यथाकामं प्रवर्तताम्

देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये

प्रणयस्व तत्त्वेन मैवं भूः शोकलालसा

एकवेणी धराशय्या ध्यानं मलिनमम्बरम्

अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते

विचित्राणि माल्यानि चन्दनान्यगुरूणि

विविधानि वासांसि दिव्यान्याभरणानि

महार्हाणि पानानि शयनान्यासनानि

गीतं नृत्त वाद्यं लभ मां प्राप्य मैथिलि

स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्

मां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे

इदं ते चारु सञ्जातं यौवनं व्यतिवर्तते

यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव

त्वां कृत्वोपरतो मन्ये रूपकर्ता विश्वसृक्

हि रूपोपमा त्वन्या तवास्ति शुभदर्शने

त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्

कः पुमानतिवर्तेत साक्षादपि पितामहः

यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने

तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्ध्यते

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः

सर्वासामेव भद्रं ते ममाग्रमहिषी भव

लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै

तानि मे भीरु सर्वाणि राज्यं चैतदहं ते

विजित्य पृथिवीं सर्वां नानानगरमालिनीम्

जनकाय प्रदास्यामि तव हेतोर्विलासिनि

नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्

पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे

असकृत् संयुगे भग्ना मया विमृदितध्वजाः

अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः

इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम्

सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि

साधु पश्यामि रूपं संयुक्तं प्रतिकर्मणा

प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने

भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व

ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व

मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव

ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे

निक्षिप्त विजयो रामो गत श्रीर्वनगोचरः

व्रती स्थण्डिलशायी शङ्के जीवति वा वा

नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते

पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्

चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः

हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव

चारुस्मिते चारुदति चारुनेत्रे विलासिनि

मनो हरसि मे भीरु सुपर्णः पन्नगं यथा

क्लिष्टकौशोयवसनां तन्वीमप्यनलङ्कृताम्

त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्

अन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः

यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि

मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः

तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा

यानि वैश्रवणे सुभ्रु रत्नानि धनानि

तानि लोकांश्च सुश्रोणि मां भुङ्क्ष्व यथासुखम्

रामस्तपसा देवि बलेन विक्रमैः

धनेन मया तुल्यस्तेजसा यशसापि वा

पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं

मयि लल ललने यथासुखं त्वं त्वयि समेत्य ललन्तु बान्धवास्ते

कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि

कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि