Kanda 5 SK-019-Seetha in Ashoka garden

तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता

रूपयौवनसम्पन्नं भूषणोत्तमभूषितम्

ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्

प्रावेपत वरारोहा प्रवाते कदली यथा

आच्छाद्योदरमूरुभ्यां बाहुभ्यां पयोधरौ

उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी

दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः

ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे

असंवृतायामासीनां धरण्यां संशितव्रताम्

छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः

मलमण्डनचित्राङ्गीं मण्डनार्हाममण्डिताम्

मृणाली पङ्कदिग्धेव विभाति विभाति

समीपं राजसिंहस्य रामस्य विदितात्मनः

सङ्कल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः

शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्

दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्

वेष्टमानां तथाऽऽविष्टां पन्नगेन्द्रवधूमिव

धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना

वृत्तशीलकुले जातामाचारवति धार्मिके

पुनः संस्कारमापन्नां जातामिव दुष्कुले

अभूतेनापवादेन कीर्तिं निपतितामिव

आम्नायानामयोगेन विद्यां प्रशिथिलामिव

सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्

पूजामिव परिक्षीणामाशां प्रतिहतामिव

आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव

दीप्तामिव दिशं काले पूजामपहृतामिव

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव

प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम्

वेदीमिव परामृष्टां शान्तामग्निशिखामिव

पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम्

उत्कृष्टापर्णकमलां वित्रासितविहङ्गमाम्

हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव

पतिशौकातुरां शुष्कां नदीं विस्रावितामिव

परया मृजया हीनां कृष्णपक्षनिशामिव

सुकुमारीं सुजाताङ्गी रत्नगर्भगृहोचिताम्

तप्यभानामिवोष्णेन मृणालीमचिरोद्धृताम्

गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्

निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव

एकया दीर्घया वेण्या सोभमानामयत्नतः

नीलया नीरदापाये वनराज्या महीमिव

उपवासेन शोकेन ध्यनेन भयेन

परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्

आयाचमानां दःखार्तां प्राञ्जलिं देवतामिव

भावेन रघुमुख्यस्य दशग्रीवपराभवम्

समीक्षमाणां रुदतीमनिन्दितां सुपक्ष्मताम्रायलोचनाम्

अनुव्रतां राममतीव मैथिलीं प्रलोभयामास वधाय रावणः