Kanda 5 SK-018-Ravana comes to Seetha

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्

विचिन्वतश्च वैदेहीं किञ्चिच्छेषा निशाऽभवत्

षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्

शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम्

अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः

प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः

विबुध्य तु यथाकाले राक्षसेन्द्रः प्रतापवान्

स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्

भृशं नियुक्तस्तस्यां मदनेन मदोत्कटः

तं राक्षसः कामं शशाकात्मनि गूहितुम्

सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्

तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्

सदामदैश्च विहगैर्विचित्रां परमाद्भुताम्

ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः

वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्

अशोकवनिकामेव प्राविशत् सन्ततद्रुमाम्

अङ्गनाशतमात्रं तु तं व्रजन्तामनुव्रजत्

महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः

दीपिकाः काञ्चनीः काश्चिज्जगृहृस्तत्र योषितः

वालव्यजनहस्ताश्च तालवृन्तानि चापराः

काञ्चनैरपि भृङ्गारैर्जहुः सलिलमग्रतः

मण्डलाग्रान् बृसीं चैव गृह्यान्याः पृष्ठतो ययुः

काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिना

दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना

राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्

सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ

निद्रामदपरीताक्ष्यो रावणस्योत्तमाः स्त्रियः

अनुजग्मुः पतिं वीरं धनं विद्युल्लता इव

व्याविद्धहारकेयूराः समामृदितवर्णकाः

समागलितकेशान्ताः सस्वेदवदनास्तथा

घूर्णन्त्यो मदशेषेण निद्र्या शुभाननाः

स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः

प्रयान्तं नैर्ऋतपतिं नार्यो मदिरलोचनाः

बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः

कामपराधीनाः पतिस्तासां महाबलः

सीतासक्तमना मन्दो मदाञ्चितगतिर्बभौ

ततः काञ्चीनिनादं नूपुराणां निःस्वनम्

शुश्राव परमस्त्रीणां कपिर्मारुतात्मजः

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्

द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः

दीपिकाभिरनेकाभिः समन्तादवभासितम्

गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्

समक्षमिव कन्दर्पमपविद्धशरासनम्

मथितामृतफेनाभमरजो वस्त्रमुत्तमम्

सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे

तं पत्रविटपे लीनः पत्रपुष्पघनावृतः

समीपमिव सङ्क्रान्तं निध्यातुमुपचक्रमे

अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः

रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः

तन्मृगद्विजसंवुष्टं प्रविष्टः प्रमदावनम्

क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः

तेन विश्रवसः पुत्रः दृष्टो राक्षसाधिपः

वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः

तं ददर्श महातेजास्तेजोवन्तं महाकपिः

रावणोऽयं महाबाहुरिति सञ्चिन्त्य वानरः

अवप्लुतो महातेजा हनुमान् मारुतात्मजः

तथा प्युग्रतेजाः सन् निर्धूतस्तस्य तेजसा

पत्रगुह्यान्तरे सक्तो हनुमान् संवृतोऽभवत्

तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्

दुदृक्षुरसितापाङ्गामुपावर्तत रावणः