Kanda 5 SK-017-Hanuma sees Seetha with ogresses

ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम्

प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्

साचिव्यमिव कुर्वन् प्रभया निर्मलप्रभः

चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्

ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्

शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि

दिदृक्षमाणो वैदेहीं हनुमान् मारुतात्मजः

ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः

एकाक्षीमेककर्णां कर्णप्रावराणां तथा

अकर्णां शङ्कुकर्णां मस्तकीच्छ्वासनासिकाम्

अतिकायोत्तमाङ्गीं तनुदार्घशिरोधराम्

ध्वस्तकेशीं तथाऽकेशीं केशकम्बलधारिणीम्

लम्बकर्णललाटां लम्बोदरपयोधराम्

लम्बोष्ठीं चुबुकोष्ठीं लम्बास्यां लम्बजानुकाम्

ह्रस्वदीर्घां तथा कुब्जां विकटां वामनां तथा

करालां भुग्नवक्त्रां पिङ्गाक्षीं विकृताननाम्

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः

कालायसमहाशूलकृटमुद्गरधारिणीः

वराहमृगशार्दूलमहिषाजशिवामुखीः

गजोष्ट्रहयपादीश्च निखातशिरसोऽपराः

एकहस्तैकपादाश्च खरकर्ण्यः श्वकर्णिकाः

गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथाऽपराः

अनासा अतिनासाश्च तिर्यङ्नासा विनासिकाः

गजसन्निभनासाश्च ललाटोच्छ्वासनासिकाः

हस्तिपादा महापादा गोपादाः पादचूडिकाः

अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः

अतिमात्रास्यनेत्रश्च दीर्घजिह्वानखास्तथा

अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः

शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः

कराला धूम्रकेशीश्च राक्षसीर्विकृताननाः

पिबन्तीः सततं पानं सदा मांससुराप्रियाः

ता ददर्श कपिश्रेष्ठो सोमहर्षणदर्शनाः

स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्

तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्

लक्षयामास लक्ष्मीवान् हनुमान् जनकात्मजाम्

निष्प्रभां शोकसन्तप्तां मलसङ्कुलमूर्धजाम्

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव

चारित्रव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्

भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषणाम्

राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्

चन्द्ररेखां पयोदान्ते शारदाभ्रैरिवावृताम्

क्लुष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्

सीतां भर्तृवशे युक्तामयुक्तां राक्षसीवशे

अशोकवनिकामध्ये शोकसागरमाप्लुताम्

ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्

सा मलेन दिग्धाङ्गी वपुषा चाप्यलङ्कृता

मृणाली पङ्कदिग्धेव विभाति विभाति

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्

तां देवीं दीनवदनामदीनां भर्तृतेजसा

रक्षितां स्वेन शीलेन सीतामसितलोचनाम्

तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्

मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः

दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः

ता क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम्

प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्

मुमोच हनुमांस्तत्र नमश्चक्रे राघवम्

कारकविभक्तेर्बलीयस्त्वान्नमस्करोति देवानित्यादाविव द्वितीया

नमस्कृत्वा रामाय लक्ष्मणाय वीर्यवान्

सीतादर्शनसंहृष्टो हनुमान् संवृतोऽभवत्