Kanda 5 SK-016-Hanuma s grief at the plight of Seetha

प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः

गुणाभिरामं रामं पुनश्चिन्तापरोऽभवत्

मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः

सीतामाश्रित्य तेजस्वी हनुमान् विललाप

मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया

यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः

रामस्य व्यवसायज्ञा लक्ष्मणस्य धीमतः

नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्

राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा

तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्

जगाम मनसा रामं वचनं चेदमब्रवीत्

अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः

रावणप्रतिमो वीर्ये कबन्धश्च निपातितः

विराधश्च हतः सङ्ख्ये राक्षसो भीमविक्रमः

वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः

चतुर्दश सहस्रीणि रक्षसां भीमकर्मणाम्

निहतानि जनस्थाने शरैरग्निशिखोपमैः

खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः

दूषणश्च महातेजा रामेण विदितात्मना

ऐश्वर्यं वानराणां दुर्लभं वालिपालितम्

अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम्

सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः

अस्या होतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता

यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्त्

अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः

राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा

त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम्

इयं सा धर्मशीलस्य मैथिलस्य महात्मनः

सुता जनकराजस्य सीता भर्तृदृढव्रता

उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते

पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः

विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः

स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी

धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः

इयं सा दयिता भार्या राक्षसीवशमागता

सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता

अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम्

सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता

या परां भजते प्रीतिं वनेऽपि भवने यथा

सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी

सहते यातनामेतामनर्थानामभागिनी

इमां तु शीलसम्पन्नां द्रष्टुमर्हति राघवः

रावणेन प्रमथितां प्रपामिव पिपासितः

अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति

राजा राज्यपरिभ्रष्टः पुनः प्राप्येव नेदिनीम्

कामभोगैः परित्यक्ता हीना बन्धुजनेन

धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी

नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्

एकस्थहृदया नूनं राममेवानुपश्यति

भर्ता नाम परं नार्या भूषणं भूषणादपि

एषा तु रहिता तेन भूषणार्हा शोभते

दुष्करं कुरुते रामो हीनो यदनया प्रभुः

धारयत्यात्मनो देहं दुःखेनावसीदति

इमामसितकेशान्तां शतपत्रनिभेक्षणाम्

सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः

क्षितिक्षमापुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम्

सा राक्षसीभिर्विकृतेक्षणाभिः संरक्ष्यते संप्रति वृक्षमूले

हिमहतनलिनीव नष्टशोभा व्यसनपरम्परयाऽतिपीड्यामाना

सहचररहितेव चक्रवाकी जनकसुता कृपणां दशां प्रपन्ना

अस्या हि पुष्पवनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः

हिमव्यपायेन मन्दरश्मिरभ्युत्थितो नैकसहस्ररश्मिः

इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः

संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरवस्वी