Kanda 5 SK-015-Hanuma sees Seetha

वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्

अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत

सन्तानकलताभिश्च पादपैरुशोभिताम्

दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम्

तां नन्दनसङ्काशां मृगपक्षिभिरावृताम्

हर्म्यप्रासादसंवाधां कोकिलाकुलनिस्वनाम्

काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्

बह्वासनकुथोपेतां बहुभूमिगृहायुताम्

सर्वर्तुकुसुमैः रम्यां फलवद्भिश्च पादपैः

पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्

प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत

निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्

विनिष्पितद्भिः शतशश्चित्रैः पुष्पावतंसकैः

आमूलपुष्पनिचितैरशोकैः शोकनाशनैः

पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्

कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः

देशः प्रभया तेषां प्रदीप्त इव सर्वतः

पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा

शातकुम्भनिभाः केचित् केचिदग्निशिखोपमाः

नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः

नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा

अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतम्

द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्

पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा

सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः

नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः

अनेकग्रन्धप्रवहं पुण्यगन्धं मनोरमम्

शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्

अशोकवनिकायां तु तस्यां वानरपुङ्गवः

ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम्

मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्

प्रवालकृतसोपानं तप्तकाञ्जनवेदिकम्

मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया

विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्

ततो मलिनसंवीतां राक्षसीभिः समावृताम्

उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः

ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्

मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम्

पिनद्धां धूमजालेन शिखामिव विभावसोः

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा

सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम्

व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम्

ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्

अश्रुपर्णमुखीं दीनां कृशामनशनेन

शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्

प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्

स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव

नीलनागाभया वेण्या जघनं गतयैकया

नीलया नीरदापाये वनराज्या महीमिव

सुखार्हां दुःखसन्तप्तां व्यसनानामकोविदाम्

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्

तर्कयामास सीतेति कारणैरुपपादिभिः

ह्रियमाणा तदा तेन रक्षसा कामरूपिणा

यथारूपा हि दृष्टा वै तथारूपेयमङ्गना

पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्

कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः

तां नीलकेशीं बिम्बोष्ठीं सुमघ्यां सुप्रतिष्ठिताम्

सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा

इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव

भूमौ सुतनुमासीनां नियतामिव तापसीम्

निश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव

शोकजालेन महता विततेन राजतीम्

संसक्तां धूमजालेन शिखामिव विभावसोः

तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव

विहतामिव श्रद्धामाशां प्रतिहतामिव

सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव

अभूतेनापवादेन कीर्तिं निपतितामिव

रामोपरोधव्यथितां रक्षोहरणकर्शिताम्

अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः

बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा

वदनेनाप्रसन्नेन निःश्वसन्तीं पुनःपुनः

मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्

प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्

तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु

आम्नायानामयोगेन विद्यां प्रशिथिलामिव

दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम्

संस्कारेण यथा हीनां वाचमर्थान्तरं गताम्

तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम्

तर्कयामास सीतेति कारणैरुपपादिभिः

वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्

तान्याभरणजालानि शाखाशोभीन्यलक्षयत्

मणिविद्रुमचित्राणि हस्तेष्वाभरणानि

श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति

तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्

तत्र यान्यवहीनानि तान्यहं नोपलक्षये

यान्यस्या नावहीनानि तानीमानि संशयः

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्

उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः

भूषणानि मुख्यानि दृष्टानि धरणीतले

अनयैवापविद्धानि स्वनवन्ति महान्ति

इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम्

तथापि नूनं तद्वर्णं तथा श्राद्यथेतरत्

इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया

प्रनष्टापि सती याऽस्य मनसो प्रणश्यति

इयं सा यत्कृते रामश्चतुर्भिः परितप्यते

कारुण्येनानृशंस्येन शोकेन मदनेन

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः

पत्नी नष्टेति शोकेन प्रियेति मदनेन

अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्

रामस्य यथारूपं तस्येयमसितेक्षणा

अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्

तेनेयं धर्मात्मा मुहूर्तमपि जीवति

दुष्करं कृतवान् रामो हीनो यदनया प्रभुः

धारयत्यात्मनो देहं शोकेनावसीदति

दुष्करं कुरुते रामो इमां मत्तकाशिनीम्

सीतां विना महाबाहुर्मुहूर्तमपि जीवति

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः

जगाम मनसा रामं प्रशशंस तं प्रभुम्