Kanda 5 SK-014-Hanuma enters the Ashoka garden

मूहर्तमिव ध्यात्वा मनसा चाधिगम्य ताम्

अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः

तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः

पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्

सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्

उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि

अथाम्रवणसञ्छन्ना लताशतसमावृताम्

ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्

प्रविश्य विचित्रां तां विहगैरभिनादिताम्

राजतैः काञ्चनैश्चैव पादपैः सर्वतो वृताम्

विहगैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्

उदितादित्यसङ्काशां ददर्श हनुमान् कपिः

वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः

कौकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम्

प्रहृष्टमनुजे काले मृगपक्षिसमाकुले

मत्तबर्हिणसङ्घुष्टां नानाद्विजगणायुताम्

मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्

सुखप्रसुप्तान् विहगान् बोधयामास वानरः

उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः

अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः

पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः

अशोकवनिकामध्ये यथा पुष्पमयो गिरिः

दिशः सर्वाः प्रधावन्तं वृक्षषण्डगतं कपिम्

दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे

वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः

रराज वसुधा तत्र प्रमदेव विभूषिता

तरस्विना ते तरवस्तरसाऽभिप्रकम्पिताः

कुसुमानि विचित्राणि ससृजुः कपिना तदा

निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः

निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः

हनूमता वेगवता कम्पितास्ते नगोत्तमाः

पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः

विहङ्गसङ्घैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः

बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः

निर्धूतकेशी युवतिर्यथा मृदितवर्णका

निष्पीतशुभदन्तोष्ठी नखैर्दन्तैश्च विक्षिता

तथा लाङ्गूलहस्तैश्च चरणाभ्यां मर्दिता

बभूवाशोकवनिका प्रभग्नवरपादपा

महालतानां दामानि व्यधमत्तरसाकपिः

यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः

तत्र मणिभूमीश्च राजतीश्च मनोरमाः

तथा काञ्चनभूमीश्च ददर्श विचरन् कपिः

वापीश्च विविधाकाराः पूर्णाः परमवारिणा

महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः

मुक्ताप्रवालसिकताः स्फाटिकान्तरकुट्टिमाः

काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः

फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः

नत्यूहरुतसङ्घुष्टा हंससारसनादिताः

दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः

अमुतोपमतोयाभिः शिवाभिरुपसंस्कृताः

लताशतैरवतताः सन्तानकसमावृताः

नानागुल्मावृतघनाः करवीरकृतान्तराः

ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम्

विचित्रकूटं कूटैश्च सर्वतः परिवारितम्

शिलागृहैरवततं नानावृक्षैः समावृतम्

ददर्श हरिशार्दूलो रम्यं जगति पर्वतम्

ददर्श नगात्तस्मान्नदीं निपतितां कपिः

अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम्

जले निपतिताग्रैश्च पादपैरुपशोभिताम्

वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः

पुनरावृत्ततोयां ददर्श महाकपिः

प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्

तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः

ददर्श हरिशार्दूलो हनुमान् मारुतात्मजः

कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा

मणिप्रवरसोपानां मुक्तासिकतशोभिताम्

विविधैर्मृगसङ्घैश्च विचित्रां चित्रकाननाम्

प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा

काननैः कृत्रिमैश्चापि सर्वतः समलङ्कृताम्

ये केचित् पादपास्तत्र पुष्पोपगफलोपगाः

सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः

काञ्चनीं शिंशुपामेकां ददर्श हनुमान् कपिः

वृतां हेममयीभिस्तु वेदिकाभिः समन्ततः

सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि

सुवर्णवृक्षानपरान् ददर्श शिखिसन्निभान्

तेषां द्रुमाणां प्रभया मेरोरिव दिवाकरः

अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः

तां काञ्चनैस्तरुगणैर्मारुतेन वीजिताम्

किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत्

पुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम्

तामारुह्य महाबाहुः शिंशुपां पर्णसंवृताम्

इतो द्रक्ष्यामि वैदेहीं रामदर्शनलालसाम्

इतश्चेतश्च दुःखार्तां सम्पतन्तीं यदृच्छया

अशोकवनिका चेयं दृढं रम्या दुरात्मनः

चम्पकैश्चन्दनैश्चापि वकुलैश्च विभूषिता

इयं नलिनी रम्या द्विजसङ्घनिषेविता

इमां सा राममहिषी नूनमेष्यति जानकी

सा रामा राममहिषी राघवस्य प्रिया सती

वनस़ञ्चारकुशला नूनमेष्यति जानकी

अथवा मृगशावाक्षी वनस्यास्य विचक्षणा

वनमेष्यति साऽऽर्येह रामचिन्तानुकर्शिता

रामशोकाभिसन्तप्ता सा देवी वामलोचना

वनवासे रता नित्यमेष्येत वनचारिणी

वनेचराणां सततं नूनं स्पृहयते पुरा

रामस्य दयिता भार्या जनकस्य सुता सती

सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी

नदीं चेमां शिवजलां सन्ध्यार्थे वरवर्णिनी

तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा

शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य सम्मता

यदि जीवति सा देवी ताराधिपनिभानना

आगमिष्यति साऽवश्यमिमां शिवजलां नदीम्

एवं तु मत्वा हनुमान् महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम्

अवेक्षमाणश्च ददर्श सर्वं सुपुष्पिते पर्णघने निलीनः