Kanda 5 SK-013-Hanuma starts to search in Ashoka garden

विमानात्तु सुसङ्क्रम्य प्राकारं हरियूथपः

हनुमान् वेगवानासीद्यथा विद्युद् घनान्तरे

सम्परिक्रम्य हनुमान् रावणस्य निवेशनात्

अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः

भूयिष्ठं लोलिता लङ्का रामस्य चरता प्रियम्

नहि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनम्

नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः

लोलिता वसुधा सर्वा तु पश्यामि जानकीम्

इह सम्पतिना सीता रावणस्य निवेशने

आख्याता गृध्रराजेन पश्यामि तामहम्

किन्नु सीताऽथ वैदेही मैथिली जनकात्मजा

उपतिष्ठेत विवशा रावणं दुष्टचारिणम्

क्षिप्रमुत्पततो मन्ये सातामादाय रक्षसः

बिभ्यतो रामबाणानामन्तरा पतिता भवेत्

अथवा ह्रियमाणायाः पथि सिद्धनिषेविति

मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्

रावणस्योरुवेगेन भुजाभ्यां पीडितेन

तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया

उपर्युपरि वा नूनं सागरं क्रमतस्तथा

विवेष्टमाना पतिता समुद्रे जनकात्मजा

अहो क्षुद्रेण वाऽनेन रक्षन्ती शीलमात्मनः

अबन्धुर्भक्षिता सीता रावणेन तपस्विनी

अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा

अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति

सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्

रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता

हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली

विलप्य बहु वैदेही न्यस्तदेहा भविष्यति

अथवा निहिता मन्ये रावणस्य निवेशने

नूनं लालप्यते सीता पञ्जरस्थेव शारिका

जनकस्य सुता सीता रामपत्नी सुमध्यमा

कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्

विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा

रामस्य प्रियभार्यस्य निवेदयितुं क्षमम्

निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने

कथन्नु खलु कर्तव्यं विषमं प्रतिभाति मे

अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं किम्

भवेदिति मतं भूयो हनुमान् प्रविचारयत्

यदि सीतामदृष्ट्वाऽहं वानरेन्द्रपुरीमितः

गमिष्यामि ततः को मे पुरुषार्थो भविष्यति

ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति

प्रवेशश्चैव लङ्काया राक्षसानां दर्शनम्

किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः

किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ

गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम्

दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम्

परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम्

सीतानिमित्तं दुर्वाक्यं श्रुत्वा भविष्यति

तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम्

भृशानुरक्तो मेधावी भविष्यति लक्ष्मणः

विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति

भरतं मृतं दृष्ट्वा शत्रुघ्नो भविष्यति

पुत्रान् मृतान् समीक्ष्याथ भविष्यन्ति मातरः

कौसल्या सुमित्रा कैकेयी संशयः

कृतज्ञः सत्यसन्धश्च सुग्रीवः प्लवगाधिपः

रामं तथागतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम्

दुर्मना व्यथिता दीना निरानन्दा तपस्विनी

पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्

वालिजेन तु दुःखेन पीडिता शोककर्शिता

पञ्जत्वं गते राज्ञि तारापि भविष्यति

मातापित्रोर्विनाशेन सुग्रीवव्यसनेन

कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जावितम्

भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः

शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव

सान्त्वेनानुप्रदानेन मानेन यशस्विना

लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः

वनेषु शैलेषु निरोधेषु वा पुनः

क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः

सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः

शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु

विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा

उपवासमथो शास्त्रं प्रचरिष्यन्ति वानराः

घोरमारोदनं मन्ये गते मयि भविष्यति

इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्

सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः

शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना

मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ

आशया तौ धरिष्येते वानराश्च मनस्विनः

हस्तादानो मुखादानो नियतो वृक्षमूलिकः

वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्

सागरानूपजे देशे बहुमूलफलोदके

चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्

उपविष्टस्य वा सम्यग् लिङ्गिनीं साधयिष्यतः

शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि

इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः

सम्यगापः प्रवेक्ष्यामि चेत्पश्यामि जानकीम्

सुजातमूला सुभगा कीर्तिमाला यशस्विनी

प्रभग्ना चिररात्रीयं मम सीतामपश्यतः

तापसो वा भविष्यामि नियतो वृक्षमूलिकः

नेतः प्रतिगमिष्यामि तामदृष्ट्वाऽसितेक्षणाम्

यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम्

अङ्गदः सह तैः सर्वैर्वानरैर्न भविष्यति

विनाशे बहवो दोषा जीवन् भद्राणि पश्यति

तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसङ्गमः

एवं बहुविधं दुःखं मनसा धारयन् मुहुः

नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः

रावणं वा वधिष्यामि दशग्रीवं महाबलम्

काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति

अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्

रामायोपहरिष्यामि पशुं पशुपतेरिव

इति चिन्तां समापन्नः सीतामनधिगम्य ताम्

ध्यानशोकपरीतात्मा चिन्तयामास वानरः

यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम्

तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः

संपातिवचनाच्चापि रामं यद्यानयाम्यहम्

अपश्यन् राघवो भार्यां निर्दहेत् सर्ववानरान्

इहैव नियताहारो वत्स्यामि नियतेन्द्रियाः

मत्कृते विनश्येयुः सर्वे ते नरवानराः

अशोकवनिका चेयं दृश्यते या महाद्रुमा

इमामधिगमिष्यामि हीयं विचिता मया

वसून् रुद्रांस्तथाऽऽदित्यानश्विनौ मरुतोऽपि

नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः

जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनन्दिनीम्

संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने

मुहूर्तमिव ध्यात्वा चिन्तावग्रथितेन्द्रियः

उदतिष्ठन्महातेजा हनूमान् मारुतात्मजः

नमोऽस्तु रामाय सलक्ष्मणाय देव्यै तस्यै जनकात्मजायै

नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः

तेभ्यस्तु नमस्कृत्य सुग्रीवस्य मारुतिः

दिशः सर्वाः समालोक्य ह्यशोकवनिकां प्रति

गत्वा मनसा पूर्वमशोकवनिकां शूभाम्

उत्तरं चिन्तयामास वानरो मारुतात्मजः

ध्रुवं तु हक्षोबहुला भविष्यति वनाकुला

अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता

रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्

भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै

सङ्क्षिप्तोऽयं मयाऽऽत्मा रामार्थे रावणस्य

सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह

ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव दिशन्तु मे

सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्

वरुणः पाशहस्तश्च सोमादित्यौ तथैव

अश्विनौ महात्मानौ मरुतः शर्व एव

सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः

दास्यन्ति मम ये चान्ये ह्यदृष्टाः पथिगोचराः

तदुन्नसं पाण्डुरदन्तमव्रणं शुचिस्मितं पद्मपलाशलोचनम्

द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम्

क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालङ्कृतवेषधारिणा

बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत्