Kanda 5 SK-011-Hanuma continues search for Seetha

अवधूय तां बुद्धिं बभूवावस्थितस्तदा

जगाम चापरां चिन्तां सीतां प्रति महाकपिः

रामेण वियुक्ता सा स्वप्तुमर्हति भमिनी

भोक्तुं नाप्यलङ्कर्तुं पानमुसेवितुम्

नहि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि

अन्येयमति निश्चित्य पानभूमौ चचार सः

नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा

मुरजेषु मृदङ्गेषु पीठिकासु संस्थिताः

तथाऽऽस्तरणमुख्येषु संविष्टाश्चापराः स्त्रियः

रूपसँल्लापशीलेन युक्तगीतार्थभाषिणा

देशकालाभियुक्तेन युक्तवाक्याभिधायिना

रताभिरतसंसुप्तं ददर्श हरियूथपः

तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः

गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः

राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्

करेणुभिर्यथाऽरण्ये परिकार्णो महाद्विपः

सर्वकामैरुपेतां पानभूमिं महात्मनः

ददर्श हरिशार्दूलस्तस्य रक्षःपतेर्गृहे

मृगाणां महिषाणां वराहाणां भागशः

तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः

रौक्मेषु विशालेषु भाजनेष्वर्धभक्षितान्

ददर्श हरिशूर्दूलो मयूरान् कुक्कुटांस्तथा

वराहवार्ध्राणसकान् दधिसौवर्चलायुतान्

शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत

क्रकरान् विविधान् सिद्धांश्चकोरानर्धभक्षितान्

महिषानेकशल्यांश्च च्छागांश्च कृतनिष्ठितान्

लेह्यानुच्चावचान् पेयान् भोज्यानि विविधानि

तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः

हारनूपुरकेयूरैरपविद्धैर्महाधनैः

पानभाजनविक्षिप्तैः फलैश्च विविधैरपि

कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्

तत्र तत्र विन्यस्तैः सुश्लिष्टैः शयनासनैः

पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते

बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः

मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथम्

दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि

शर्करासवमाध्वीकपुष्पासवफलासवाः

वासचूर्णैश्च विविधैर्दृष्टास्तैस्तैः पृथक् पृथक्

सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः

हिरण्मयैश्च विविधैर्भाजनैः स्पाटिकैरपि

जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता

राजतेषु कुम्भेषु जाम्बनदमयेषु

पानश्रेष्ठं तदा भूरिकपिस्तत्र ददर्श सः

सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि

राजतानि पूर्णानि भाजनानि महाकपिः

क्वचिदर्धावशेषाणि क्वचित् पीतानि सर्वशः

क्वचिन्नैव प्रपीतानि पानानि ददर्श

क्वचिद्भक्ष्यांश्च विविधान् क्वचित्पानानि भागशः

क्वचिदन्नावशेषाणि फश्यन् वै विचचार

क्वचित् प्रभिन्नैः करकैः क्वचिदालोलितैर्घटैः

क्वचित्संपृक्तमाल्यानि जलानि फलानि

शयनान्यत्र नारीणां शुभ्राणि बहुधा पुनः

परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः

काश्चिच्च वस्त्रमन्यस्याः स्वपन्त्याः परिधाय

आहृत्य चाबलाः सुप्ता निद्राबलपराजिताः

तासामुच्छ्वासवातेन वस्त्रं माल्यं गात्रजम्

नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्

विविधस्य माल्यस्य धूपस्य विविधस्य

बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन्

रसानां चन्दनानां धूपानां चैव मूर्च्छितः

प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा

श्यामा वदातास्तत्रान्याः काश्चित् कृष्णा वराङ्गनाः

काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये

तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम्

पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि

एवं सर्वमशेषेण रावणान्तःपुरं कपिः

ददर्श सुमहातेजा ददर्श जानकीम्

निरीक्षमाणश्च तदा ताः स्त्रियः महाकपिः

जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः

इदं खलु ममात्यर्थं धर्मलोपं करिष्यति

नहि मे परदाराणां दृष्टिर्विषयवर्तिनी

अयं चात्र मया दृष्टः परदारपरिग्रहः

तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः

निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी

कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः

नहि मे मनसः किञ्चिद्वैकृत्यमुपपद्यते

मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने

शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्

स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे

यस्य सत्त्वस्य या योनिस्तस्यां तत् परिमार्ग्यते

शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम्

तदिदं मार्गितं तावच्छुद्धेन मनसा मया

रावणान्तःपुरं सर्वं दृश्यते जानकी

देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्

अवेक्षमाणो हनुमान्नैवापश्यत जानकीम्

तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः

अपक्रम्य तदा वीरः प्रघ्यातुमुपचक्रमे

भूयस्तु परं श्रीमान् मारुतिर्यत्नमास्थितः

आपानभूमिमुत्सृज्य तद्विचेतुं प्रचक्रमे