Kanda 5 SK-010-Hanuma enters Ravana s house

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्

अवेक्षमाणो हनुमान् ददर्श शयनासनम्

दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः

महार्हास्तरणोपेतैरुपपन्नं महाधनैः

तस्य चैकतमे देशे सोऽग्र्यमालाविभूषितम्

ददर्श पाण्डुरच्छत्रं ताराधिपतिसन्निभम्

जातरूपूपपरिक्षिप्तं चित्रभानुसमप्रभम्

अशोकमालाविततं ददर्श परमासनम्

वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः

गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्

परमास्तरणास्तीर्णमाविकाजिनसंवृतम्

दामभिर्वरमाल्यानां समन्तादुपशोभितम्

तस्मिन् जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम्

लोहिताक्षं महाबाहुं महारजतवाससम्

लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना

सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम्

वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्

सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्

प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्

पीत्वाप्युपरतं चापि ददर्श महाकपिः

भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्

निःश्वसन्तं यथा नागं रावणं वानरर्षभः

आसाद्य परमोद्विग्नः सोऽपासर्पत् सुभीतवत्

अथारोहणमासाद्य वेदिकान्तरमाश्रितः

सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः

शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्

गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत्

काञ्चनाङ्गदनद्धौ ददर्श महात्मनः

विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ

ऐरावतविषाणाग्रैरापीडनकृतव्रणौ

वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ

पीनौ समसुजातांसौ सङ्गतौ बलसंयुतौ

सुलक्षणनखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ

संहतौ परिघाकारौ वृत्तौ करिकरोपमौ

विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ

शशक्षतजकल्पेन सुशीतेन सुगन्धिना

चन्दनेन पारार्घ्येन स्वनुलिप्तौ स्वलङ्कृतौ

उत्तमस्त्री विमृदितौ गन्धोत्तमनिषेवितौ

यक्षपन्नगगन्धर्वदेवदानवराविणौ

ददर्श कपिस्तस्य बाहू शयनसंस्थितौ

मन्दरस्यान्तरे सुप्तौ महाही रूषिताविव

ताभ्यां परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः

शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः

चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः

मृष्टान्नरससंयुक्तः पानगन्धपुरस्सरः

तस्य राक्षससिंहस्य निश्चक्राम महामुखात्

शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम्

मुक्तामणिविचित्रेण काञ्चनेन विराजितम्

मकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्

रक्तचन्दनदिग्धेन तथा हारेण शोभिना

पीनायतविशालेन वक्षसाऽभिविराजितम्

पाण्डरेणापविद्धेन क्षौंमेण क्षतजेक्षणम्

महार्हेण सुसंवीतं पातेनोत्तमवाससा

माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत्

गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्

चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानचतुर्दिशम्

प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव

पादमूलगताश्चापि ददर्श सुमहात्मनः

पत्नीः प्रियभारयस्य तस्य रक्षःपतेर्गृहे

शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः

अम्लानमाल्याभरणा ददर्श हरियूथपः

नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः

वराभरणधारिण्यो निषण्णा ददृशे हरिः

वज्रवैडूर्यगर्भाणि श्रावणान्तेषु योषिताम्

ददर्श तापनीयानि कुण्डलान्यङ्गदानि

तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः

विरराज विमानं तन्नभस्तारागणैरिव

मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः

तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः

अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी

विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी

काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते

महानदीप्रकीर्णेव नलिनी पोतमाश्रिता

अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा

प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला

पटहं चारु सर्वाङ्गी पीड्य शेते शुभस्तनी

चिरस्य रमणं लब्ध्वा परिष्वज्येन भामिनी

काचिद्वंशं परिष्वज्य सुप्ता कमललोचना

रहः प्रियतमं गृह्य सकामेव कामिनी

विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी

निद्रावशमनुप्राप्ता सहकान्तेव भामिनी

अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः

मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना

भुजपार्श्वान्तरस्थेन कक्षगेन कृशोदरी

पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा

डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा

प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी

काचिदाडम्बरं नारी भुजसंयोगपीडितम्

कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता

कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी

वसन्ते पुष्पशबला मानेव परिमार्जिता

पाणिभ्यां कुचौ काचित् सुवर्णकलशोपमौ

उपगुह्याबला सुप्ता निद्राबलपराजिता

अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना

अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला

आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः

निपीड्य कुचैः सुप्ताः कामिन्यः कामुकानिव

तासामेकान्तविन्यस्ते शयानां शयने शुभे

ददर्श रूपसम्पन्नामपरां कपिः स्त्रियम्

मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्

विभूषयन्तीमिव तत् स्वश्रिया भवनोत्तमम्

गौरीं कनकवर्णाङ्गीमिष्टामन्तः पुरेश्वरीम्

कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्

तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः

तर्कयामास सीतेति रूपयौवनसम्पदा

हर्षेण महता युक्तो ननन्द हरियूथपः

आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम

स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम्