Kanda 5 SK-009-The inner buildings of Ravana s house

तस्यालयवरिष्ठस्य मध्ये विपुलमायतम्

ददर्श भवनश्रेष्ठं हनुमान् मारुतात्मजः

अर्द्धयोजनविस्तीर्णमायतं योजनं हि तत्

भवनं राक्षसेन्द्रस्य बहुप्रासादसङ्कुलम्

मार्गमाणस्तु वैदेहीं सातामायतलोचनाम्

सर्वतः परिचक्राम हनुमानरिनूदनः

उत्तमं राक्षसावासं हनुमानवलोकयन्

आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्

चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव

परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः

राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्

आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्

तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम्

वायुवेगसमाधूतं पन्नगैरिव सागरम्

या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने

सा रावणगृहे सर्वा नित्यमेवानपायिनी

या राज्ञः कुबेरस्य यमस्य वरुणस्य

तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह

तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम्

बहुनिर्यूहसङ्कीर्णं ददर्श पवनात्मजः

विमानं पुष्पकं नाम सर्वरत्नविभूषितम्

परेण तपसा लेभे यत्कुबेरः पितामहात्

कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः

ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः

सुकृतैराचितं स्तम्भैः प्रदीप्तमिव श्रिया

मेरुमन्दरसङ्काशैरुल्लिखद्भिरिवाम्बरम्

कूटागारैः शुभाकारैः सर्वतः समलङ्कृतम्

ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा

हेमसोपानसंयुक्तं चारुप्रवरवेदिकम्

जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि

इन्द्रनीलमहानीलमणिप्रवरवेदिकम्

विद्रुमेण विचित्रेण मणिभिश्च महाधनैः

निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्

चन्दनेन रक्तेन तपनीयनिभेन

सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्

कूटागारैर्वराकारैर्विविधैः समलङ्कृतम्

विमानं पुष्पकं दिव्यमारुरोह महाकपिः

तत्रस्थः तदा गन्धं पानभक्ष्यान्नसम्भवम्

दिव्यं संमूर्च्छितं जिघ्रद्रूपवन्तमिवानिलम्

गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्

इत एहीत्युवाचेव तत्र यत्र रावणः

ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम्

रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम्

मणिसोपानविकृतां हेमजालविभूषिताम्

स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्

मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि

विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्

समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः

स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव

महत्या कुथयाऽऽस्तीर्णां पृथिवीलक्षणाङ्कया

पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम्

नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्

परार्घ्यास्तरणोपेतां रक्षोधिपनिषेविताम्

धूम्रामगरुधूपेन विमलां हंसपाण्डुराम्

चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम्

मनस्संह्लादजननीं वर्णस्यापि प्रसाधिनीम्

तां शोकनाशिनीं दिव्यां श्रियः स़ञ्जननीमिव

इन्द्रियाणीन्द्रियार्थैस्तु पञ्च प़ञ्चभिरुत्तमैः

तर्पयामास मातेव तदा रावणपालिता

स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत्

सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः

प्रध्यायत इवापश्यत् प्रदीपांस्तत्र काञ्चनान्

धूर्तानिव महाधूर्तैर्देवनेन पराजितान्

दीपानां प्रकाशेन तेजसा रावणस्य

अर्चिर्भिर्भूषणानां प्रदीप्तेत्यभ्यमन्यत

ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम्

सहस्रं वरनारीणां नानावेषविभूषितम्

परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम्

क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा

तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम्

निःशब्दहंसभ्रमरं यथा पद्मवनं महत्

तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः

अपश्यत् पद्मगन्धीनि वदनानि सुयोषिताम्

प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये

पुनः संवृतपत्राणि रात्राविव बभुस्तदा

इमानि मुखपद्मानि नियतं मत्तषट्पदाः

अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः

इति चामयन्त श्रीमानुपपत्त्या महाकपिः

मेने हि गुणतस्तानि समानि सलिलोद्भवैः

सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता

शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता

ताभिः परिवृतः शुशुभे राक्षसाधिपः

यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः

याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः

इमास्ताः सङ्गताः कृत्स्ना इति मेने हरिस्तदा

ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्

प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्

व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः

पानव्यायामकालेषु निद्रापहृतचेतसः

व्यावृत्ततिलकाः काश्चित् काश्चिदुद्भ्रान्तनूपुराः

पार्श्वे गलितहाराश्च काश्चित् परमयोषितः

मुक्ताहारावृताश्चान्याः काश्चिद्विस्रस्तवाससः

व्याविद्धरशनादामाः किशोर्य इव वाहिताः

सुकुण्डलधराश्चान्याविच्छिन्नमृदुतस्रजः

गजेन्द्रमृदिताः फुल्ला लता इव महावने

चन्द्रांशुकिरणाभाश्च हाराः कासाञ्चिदुत्कटाः

हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्

अपरासां वैडुर्याः कादम्बा इव पक्षिणः

हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्

हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः

आपगा इव ता रेजुर्जघनैः पुलिनैरिव

किङ्किणीजालसङ्कोशास्ता हैमविपुलाम्बुजाः

भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः

मृदुष्वङ्गेषु कासाञ्चित् कुचाग्रेषु संस्थिताः

बभूवुर्भूषणानीव शुभा भूषणराजयः

अंशुकान्ताश्च कासाञ्चिन्मुखमारुतकम्पिताः

उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः

ताः पताका इवोद्धूताः पत्नीनां रुचिरप्रभाः

ननावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे

ववल्गुश्चात्र कासाञ्चित् कुण्डलानि शुभार्चिषाम्

मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम्

शर्करासवगन्धैश्च प्रकृत्या सुरभिः सुखः

तासां वदननिःश्वासः सिषेवे रावणं तदा

रावणाननशङ्काश्च काश्चिद्रावणयोषितः

मूखानि स्म सपत्नीनामुपाजिघ्रन् पुनः पुनः

अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः

अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा

बाहूनुपनिधायान्याः पारिहार्यविभूषितान्

अंशुकानि रम्याणि प्रमदास्तत्र शिश्यिरे

अन्या वक्षसि चान्यस्यास्तस्याः काश्चित्पुनर्भुजम्

अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ

ऊरुपार्श्वकटीपृष्टमन्योन्यस्य समाश्रिताः

परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः

अन्योन्यभुजसूत्रेण स्त्रीमाला ग्रथिता हि सा

मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा

लतानां माधवे मासि फुल्लानां वायुसेवनात्

अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्

व्यतिवेष्टितसुस्कन्धमन्योन्यभ्रमराकुलम्

आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्

उचितेष्वपि सुव्यक्तं तासां योषितां तदा

विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्

रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः

ज्वलन्तः काञ्चना दीपाः प्रैक्षन्तानिमिषा इव

राजर्षिपितृदैत्यानां गन्धर्वाणां योषितः

राक्षसानां याः कन्यास्तस्य कामवशं गताः

युद्धकामेन ताः सर्वा रावणेन हृताः स्त्रियः

समदा मदनेनैव मोहिताः काश्चिदागताः

तत्र काश्चित् प्रमदाः प्रसह्य वीर्योपपन्नेव गुणेन लब्धाः

चान्यकामापि चान्यपूर्वा विना वरार्हां जनकात्मजां ताम्

चाकुलीना हीनरूपा नादक्षिणा नानुपचारयुक्ता

भार्याऽभवत्तस्य हीनसत्त्वा चापि कान्तस्य कामनीया

बभूव बुद्धिस्तु हरीश्वरस्य यदीदृशी राघवधर्मपत्नी

इमा यथा राक्षसराजभार्याः सुजातमस्येति हि साधुबुद्धेः

पुनश्च सोऽचिन्तयदार्तरूपो ध्रुवं विशिष्टा गुणतो हि सीता

अथायमस्यां कृतवान् महात्मा लङ्केश्वरः कष्टमनार्यकर्म