Kanda 5 SK-007-Hanuma sees Pushpaka in Ravana s inner city

वेश्मजालं बलवान् ददर्श व्यासक्तवैडूर्यसुवर्णजालम्

यथा महत् प्रावृषि मेघजालं विद्युत्पिनद्धं सविहङ्गजालम्

निवेशनानां विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः

मनोहराश्चापि पुनर्विशाला ददर्श वेश्माद्रिषु चन्द्रशालाः

गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि

सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्श स्वबलार्जितानि

तानि प्रयत्नाभिसाहितानि मयेन साक्षादिव निर्मितानि

महीतले सर्वगुणोत्तराणि ददर्श लङ्काधिपतेर्गृहाणि

ततो ददर्शोच्छ्रितमेघरूपं मनोहरं काञ्चनचारुरूपम्

रक्षोधिपस्यात्मबलानुरूपं गृहोत्तमं ह्यप्रतिरूपरूपम्

महीतले स्वर्गमिव प्रकीर्णं श्रिया ज्वलन्तं बहुरत्नकीर्णम्

नानातरूणां कुसुमावकीर्णं गिरेरिवाग्रं रजसाऽवकीर्णम्

नारीप्रवेकैरिव दीप्यमानं तडिद्भिरम्भोदवदर्च्यमानम्

हंसप्रवेकैरिव वाह्यमानं श्रिया युतं खे सुकृतां विमानम्

यथा नगाग्रं बहुधातुचित्रं यथा नभश्च ग्रहचन्द्रचित्रम्

ददर्श युक्तीकृतमेघचित्रं विमानरत्नं बहुरत्नचित्रम्

मही कृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः

वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पं कृतं केसरपत्त्रपूर्णम्

कृतानि वेश्मानि पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि

पुनश्च पद्मानि सकेसराणि धन्यानि चित्राणि तथा वनानि

पुष्पाह्वयं नाम विराजमानं रत्नप्रभाभिश्च विवर्द्धमानम्

वेश्मोत्तमानामपि चोच्चमानं महाकपिस्तत्र महाविमानम्

कृताश्च वैडुर्यमया विहङ्गा रूप्यप्रवालैश्च तथा विहङ्गाः

चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तुरगाः शुभाङ्गाः

प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षः

कामस्य साक्षादिव भान्ति पक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः

नियुज्यमानास्तु गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः

बभूव देवी कृता सुहस्ता लक्ष्मीस्तथा पद्मिनि पद्महस्ता

इतीव तद् गृहमभिगम्य शोभनं सविस्मयो नगमिव चारुशोभनम्

पुनश्च तत्परमसुगन्धिसुन्दरं हिमात्यये नगमिव चारुकन्दरम्

ततः तां कपिरभिपत्य पूजितां चरन् पुरीं दशमुखबाहुपालिताम्

अदृश्य तां जनकसुतां सुपूजितां सुदुःखितः पतिगुणवेगनिर्जिताम्

ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुतां सुवर्त्मनः

अपश्यतोऽभवदतिदुःखितं मनः सुचक्षुषः प्रविचरतो महात्मनः