Kanda 5 SK-004-Hanuma enters the city of Lanka

विक्रमेण महातेजा हनूमान् कपिसत्तमः

अद्वारेण महाबाहुः प्राकारमभिपुप्लुवे

प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः

चक्रेऽथ पादं सव्यं शत्रूणां तु मूर्धनि

प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः

महापथमास्थाय मुक्तापुष्पविराजितम्

ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः

वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः

गृहमेघैः पूरी रम्या बभासे द्यौरिवाम्बुदैः

प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभै

वर्धमानगृहैश्चापि सर्वतः सुविभूषिता

तां चित्रमाल्याभरणां कपिराजहितङ्करः

राघवार्थं चरन् श्रीमान् ददर्श ननन्द

भवनाद्भवनं गच्छन् ददर्श पवनात्मजः

विविधाकृतिरूपाणि भवनानि ततस्ततः

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम्

स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव

सोपाननिनदांश्चैव भवनेषु महात्मनाम्

अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः

शुश्राव जपतां तत्र मन्त्रान् रक्षो गृहेषु वै

स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः

रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि

ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून्\*

स्वजनवृत्तान्तजिज्ञासया प्रधानप्रेरितान् प्रणिधीन्

दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः

दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा

कूटमुद्गरपाणींश्च दण्डायुधधरानपि

एकाक्षानेककर्णांश्च लम्बोदरपयोधरान्

करालान् भग्नवक्त्रांश्च विकटान् वामनांस्तथा

धन्विनः ख़ड्गिनश्चैव शतघ्नीमुसलायुधान्

परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्

नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान्

विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः

ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान्

शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः

क्षेपणीपाशहस्तांश्च ददर्श महाकपिः

स्त्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्

नानावेषसमायुक्तान् यथास्वैरगतान् बहून्

तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः

रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः

तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम्

राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम्

पुण्डरीकावतंसाभिः परिघाभिरलङ्कृतम्

प्राकारावृतमत्यन्तं ददर्श महाकपिः

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्

वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तदा

रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः

वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः

रक्षितं सुमहावीर्यैर्वासुधानैः सहस्रशः

राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः

सहोमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितानाम्

परार्घ्यकालागरुचन्दनाक्तं रावणान्तःपुरमाविवेश