Kanda 5 SK-003-Hanuma conquers Lanka

लम्बसिखरे लम्बे लम्बतोयदसन्निभे

सत्त्वमास्ताय मेधावी हनुमान्मारुतात्मजः

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः

रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्

सागरोपमनिर्घोषां सागरानिलसेविताम्

सुपुष्टबलसङ्घुष्टां यथैव विटपावतीम्

चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्

भुजगाचरितां गुप्तां शुभां भोगवतीमिव

तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्

मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम्

शातकुम्भेन महता प्राकारेणाभिसंवृताम्

किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्

आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः

वज्रस्फाटिकमुक्ताभिर्मणिकुट्टिमभूषितैः

तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः

वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः

चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः

क्रौञ्चबर्हिणसङ्घुष्टैराजहंसनिषेवितैः

तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्

वस्वोकसाराप्रतिमां तां वीक्ष्य नगरीं ततः

खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः

तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम्

अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान्

नेयमन्येन नगरी शक्या धर्षयितुं बलात्

रक्षिता रावणबलैरुद्यतायुधधारिभिः

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः

प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः

ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्

समीक्ष्य तु महाबाहू राघवस्य पराक्रमम्

लक्ष्मणस्य विक्रान्तमभवत्प्रीतिमान् कपिः

तां रत्नवसनोपेतां गोष्ठागारावतंसकाम्

यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्

तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः

नगरीं राक्षसेन्द्रस्य ददर्श महाकपिः

अथ सा हरिशार्दूलं प्रविशन्तं महाबलम्

नगरी स्वेन रूपेण ददर्श पवनात्मजम्

सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता

स्वयमेवोत्थिता तत्र विकृताननदर्शना

पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत

मुञ्चमाना महानादमब्रवीत्पवनात्मजम्

कस्त्वं केन कार्येण इह़ प्राप्तो वनालय

कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते

शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया

रक्षिता रावणबलैरभिगुप्ता समन्ततः

अथ तामब्रवीद्वीरो हनूमानग्रतः स्थिताम्

कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि

का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसि

किमर्थं चापि मां रुद्ध्वा निर्भिर्त्सयसि दारुणा

हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी

उवाच वचनं क्रुद्धा परुषं पवनात्मजम्

अहं हाक्षसराजस्य रावणस्य महात्मनः

आज्ञा प्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्

शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया

अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया

अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम

सर्वतः परिरक्षामि ह्येतत्ते कथितं मया

लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः

यत्नवान् हरिश्श्रेष्ठः स्थितः शैल इवापरः

तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः

आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः

द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम्

इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे

वनान्युपवनानीह लङ्कायाः काननानि

सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे

तस्य तद्वचनं श्रुत्वा लङ्ङ्का सा कामरूपिणी

भूय एव पुर्नवाक्यं बभाषे परुषाक्षरम्

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम्

शक्यमद्य ते द्रष्टुं पुरीयं वानराधम

ततः कपिशार्दूलस्तामुवाच निशाचराम्

दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम्

ततः कृत्वा महानादं सा वै लङ्का भयावहम्

तलेन वानरश्रेष्ठं ताडयामास वेगिता

ततः कपिशार्दूलो लङ्कया ताडितो भृशम्

ननाद सुमहानादं वीर्यवान् पवनात्मजः

ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः

मुष्टिनाऽभिजघानैनां हनूमान् क्रोधमूर्च्छितः

स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृतः

सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी

पपात सहसा भूमौ विकृताननदर्शना

ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम्

कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम्

ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम्

उवाचागर्वितं वाक्यं हनुमान्तं प्लवङ्गमम्

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम

समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः

अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम

निर्जिताऽहं त्वया वीर विक्रमेण महाबल

इदं तु तथ्यं वै ब्रुवन्त्या मे हरीश्वर

स्वयंभुवा पुरा दत्तं वरदानं यथा मम

यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत्

तदा त्वया हि विज्ञेयं रक्षसां भयमगतम्

हि मे समयस्सौम्य प्राप्तोऽद्य तव दर्शनात्

स्वयम्भूविहितस्सत्यो तस्यास्ति व्यतिक्रमः

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः

राक्षसां चैव सर्वेषां विनाशः समुपागतः

तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्

विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि

प्रविश्य शापोपहतां हरीश्वरः शुभां पुरीं राक्षसमुख्यपालिताम्

यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्