Kanda 5 SK-002-The city of Lanka

सागरमनाधृष्यमतिक्रम्य महाबलः

त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्

अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा

योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः

अनिश्वसन् कपिस्तत्र ग्लानिमधिगच्छति

शतान्यहं योजनानां क्रमेयं सुबहून्यपि

किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम्

तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः

जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम्

शाद्वलानि नीलानि गन्धवन्ति वनानि

गण़्डवन्ति मध्येन जगाम नगवन्ति

शैलांश्च तरुसञ्छन्नान् वनराजीश्च पुष्पिताः

अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः

तस्मिन्नचले तिष्ठन् वनान्युपवनानि

नगाग्रे तां लङ्कां ददर्श पवनात्मजः

सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्

प्रियालान्मुचुलिन्दांश्च कुटजान् केतकानपि

प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा

असनान् कोविदारांश्च करवीरांश्च पुष्पितान्

पुष्पभारनिबद्धांश्च तथा मुकुलितानपि

पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्

हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः

आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्

सन्ततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः

उद्यानानि रम्याणि ददर्श कपिकुञ्जरः

समासाद्य लक्ष्मीवान् लङ्कां रावणपालिताम्

परिघाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम्

सीतापहरणार्थेन रावणेन सुरक्षिताम्

समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः

काञ्चनेनावृतां रम्यां प्राकारेण महापूरीम्

गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः

पाण्डराभिः प्रतेलीभिरुच्चाभिरभिसंवृताम्

अट्टालकशताकीर्णां पताकाध्वजमालिनीम्

तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः

ददर्श हनुमान् लङ्कां दिवि देवपुरीमिव

गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः

ददर्श कपिश्रेष्ठः पुरमाकाशगं यथा

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा

प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम्

शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्

मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा

द्वारमुत्तरमासाद्य चिन्तयामास वानरः

केलासशिखरप्रख्यामालिखन्तीमिवाम्बरम्

डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः

संपूर्णा राक्षसैर्घोरैर्नागैर्भोगवततीमिव

अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः

रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव

तस्याश्च महतीं गुप्तिं सागरं निरीक्ष्य सः

रावणं रिपुं घोरं चिन्तयामास वानरः

आगत्यापीह हरयो भविष्यन्ति निरर्थकाः

नहि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि

इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्

प्राप्यापि महाबाहुः हिं करिष्यति राघवः

अवकाशे सान्त्वस्य राक्षसेष्वभिगम्यते

दानस्य भेदस्य नैव युद्धस्य दृश्यते

चतुर्णामेव हि गतिर्वानराणां महात्मनाम्

वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः

यावज्जानामि वैदेहीं यदि जीवति वा वा

तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्

ततः चिन्तयामास मुहूर्तं कपिकुञ्जरः

गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः

अनेन रूपेण मया शक्या पुरी

प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः

उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः

वञ्चनीया मया सर्वे जानकीं परिमार्गता

लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया

प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत्

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः

हनुमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्

अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना

विनश्येत् कथं कार्यं रामस्य विदितात्मनः

एकामेकश्च पश्येयं रहिते जनकात्मजाम्

भूताश्चार्था विपद्यन्ते देशकालविरोधिताः

विक्लवं दूतमासाद्य तमः सूर्योदये यथा

अर्थानर्थान्तरे बुद्धिर्निश्चितापि शोभते

घातयन्ति हि कार्याणि दूताः पण्डितमानिनः

विनश्येत्कथं कार्यं वैक्लव्यं कथं भवेत्

लङ्घनं समुद्रस्य कथं नु वृथा भवेत्

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः

भवेद्व्यर्थंमिदं कार्यं रावणानर्थमिच्छतः

नहि शक्य क्वचित् स्थातुमविज्ञातेन राक्षसैः

अपि राक्षसरूपेण किमुतान्येन केनचित्

वायुरप्यत्र ज्ञातश्चरेदिति मतिर्मम

नह्यस्त्यविदितं किञ्चिद्राक्षसानां बलीयसाम्

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः

विनाशमुपायास्यामि भर्तुरर्थश्च हीयते

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः

लङ्कामधिपतिष्यामि राघवस्यार्थसिद्धये

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्

विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्

इति सञ्चिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः

आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः

सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः

वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः

प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान्

प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम्

प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः

शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम्

सप्तभूमाष्टभूमैश्च ददर्श महापुरीम्

तलैः स्फटिकसङ्कीर्णैः कार्तस्वरविभूषितैः

वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः

तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्

काञ्चनानि विचित्राणि तोरणानि रक्षसाम्

लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम्

अचिन्त्यामाद्भुताकारां दृष्ट्वा लङ्कां महाकपिः

आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः

पाण्डुरो द्विद्धविमानामालिनीं महार्हजाम्बूनदजालतोरणाम्

यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम्

चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन्

ज्योत्स्नावितानेन वितत्य लेकमुत्तिष्ठते नैतसहस्ररश्मिः

शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम्

ददर्श चन्द्रं हरिप्रवीरः पोप्लूयमानं सरसीव हंसम्