Kanda 5 SK-001-Hanuma s Flight over Ocean

ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः

इयेष पदमन्वेष्टुं चारणाचरिते पथि

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः

समुदग्रशीरोग्रीवो गवां पतिरिवाऽऽबभौ

अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः

धीरस्सलिलकल्पेषु विचचार यथासुखम्

द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्

मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी

नीललोहितमाञ्जिष्ठपत्रवर्णैस्सितासितैः

स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम्

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः

यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः

तस्य गिरिवर्यस्य तले नागवरायुते

तिष्ठते कपिवरस्तस्य ह्रदे नाग इवाबभौ

सूर्याय महेन्द्राय पवनाय स्वयम्भुवे

भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्

अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये

ततोऽभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम्

प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः

ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु

निष्प्रमाणशरीरस्सन् लिलङ्घयिषुरर्णवम्

बाहुभ्यां पीडयामास चरणाभ्यां पर्वतम्

चचालाचलश्चापि मुहूर्तं कपिपीडितः

तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना

सर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा

तेन चोत्तमवीर्येण पीड्यमानस्स पर्वतः

सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः

रीतिर्निर्वर्तयामास कगाञ्चनाञ्जनराजतीः

मुमोच शिलाश्शैलो विशालास्समनश्शिलाः

मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः

गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः

गुहाविष्टानि भूतानि विनेदुर्विकृतैस्स्वरैः

महासत्त्वसन्नादश्शैलपीडानिमित्तजः

पृथिवीं पूरयामास दिशश्चोपवनानि

शिरोभिः पृथुभिस्सर्पा व्यक्तस्वस्तिकलक्षणैः

वमन्तः पावकं घोरं ददंशुर्दशनैश्शिलाः

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः

जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा

यानि चौषधजालानि तस्मिन् जातानि पर्वते

विषघ्नान्यपि नागानां शकुश्शमितुं विषम्

भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः

पानभूमिगतं हित्वा हैममासवभाजनम्

पात्राणि महार्हाणि करकांश्च हिरण्मयान्

लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि

आर्षभाणि चर्माणि खड्गांश्च कनकत्सरून्

कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः

रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः

विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः

सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम्

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मानम्

चारणानां सिद्धानां स्थितानां विमलेऽम्बरे

एष पर्वतसङ्काशो हनूमान् मारुतात्मजः

तितीर्षति महावेगस्समुद्रं मकरालयम्

रामार्थं वानरार्थं चिकार्षन् कर्म दुष्करम्

समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति

इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम्

तमप्रमेयं ददृशुः पर्वते वानरर्षभम्

दुधुवे रोमाणि चकम्पे चाचलोपमः

ननाद सुमहानादं सुमहानिव तोयदः

आनुपूर्व्येण वृत्तं लाङ्गूलं रोमभिश्चितम्

उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्

तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः

ददृशे गरुडेनेव ह्रियमाणो महोरगः

बाहू संस्तम्भयामास महापरिघसन्निभौ

ससाद कपिः कट्यां चरणौ सञ्चुकोच

संहृत्य भुजौ श्रीमान् तथैव शिरोधराम्

तेजस्सत्त्वं तथा वीर्यमाविवेश वीर्यवान्

मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः

रुरोध हृदये प्राणानाकाशमवलोकयन्

निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः

वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्

यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः

गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम्

नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्

अनेनैव हि वेगेन गमिष्यामि सुरालयम्

यदि वा त्रिदिवे सीतां द्रक्ष्याम्यकृतश्रमः

बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्

सर्वथा कृकार्योऽहमेष्यामि सह सीतया

आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्

एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः

उत्पपाताथ वेगेन वेगवानविचारयन्

सुपर्णमिव चात्मानं मेने कपिकुञ्जरः

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः

संहृत्य विटपान् सर्वान् समुत्पेतुस्समन्ततः

मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः

उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे

उरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः

प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः

तमूरुवेगोन्मथितास्सालाश्चान्ये नगोत्तमाः

अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः

हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः

सारवन्तोऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि

भयादिव महेन्द्रस्य पर्वता वरुणालये

नानाकुसुमैः कीर्णः कपिस्साङ्कुरकोरकैः

शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः

अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा

लघुत्वेनोपन्नं तद्विचित्रं सागरेऽपतत्

द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्

ताराचितमिवाकाशं प्रबभौ महार्णवः

पुष्पौघेणानुबद्धेन नानावर्णेन वानरः

बभौ मेघ इवाकाशे विद्युद्गणविभूषितः

तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत

ताराभिरभिरामाभिरुदिताभिरिवाम्बरम्

तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ

पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ

पिबन्निव बभौ चापि सोर्मिजालं महर्णवम्

पिपासुरिव चाकाशं ददृशे महाकपिः

तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः

नयने विप्रकाशेते पर्वतस्ताविवानलौ

पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले

चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ

मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ

सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम्

लाङ्गूलं समाविद्धं प्लवमानस्य शोभते

अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः

लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रोऽनिलात्मजः

व्यरोचतमाहाप्राज्ञः परिवेषीव भास्करः

स्फिग्देशेनाभिताम्रेण रराज महाकपिः

महता दारितेनेव गिरिर्गैरिकधातुना

तस्य वानरसिंहस्य प्लवमानस्य सागरम्

कक्षान्तरगतो वायुर्जीमूत इव गर्जति

खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता

दृश्यते सानुबन्धा तथा कपिकुञ्जरः

पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः

प्रवृद्ध इव मातङ्गः कक्ष्यया बद्ध्यमानया

उपरिष्टाच्छरीरेण च्छायया चावगाढया

सागरे मारुताविष्टा नौरिवासीत्तदा कपिः

यं यं देशं सुमुद्रस्य जगाम महाकपिः

तस्योरुवेगेन सोन्माद इव लक्ष्यते

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्

अभिघ्नंस्तु महावेगः पुप्लुवे महाकपिः

कपिवातश्च बलवान् मेघवातश्च निःसृतः

सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम्

विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि

पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी

मेरुमन्दरसङ्काशानुद्धतान् महार्णवे

अतिक्रामन्महावेगस्तरङ्गान् गणयन्निव

तस्य वेगसमुद्धूतं जलं सजलदं तदा

अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम्

तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा

वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम्

प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः

व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे

दशयोजनविस्तीर्णा त्रिशद्योजनमायता

छाया वानरसिंहस्य जले चारुतराऽभवत्

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी

तस्य सा शुशुभे छाया वितता लवणाम्भसि

शुशुभे महातेजा महाकायो महाकपिः

वायुमार्गे निरालम्बे पक्षवानिव पर्वतः

येनासौ याति बलवान् वेगेन कपिकुञ्जरः

तेन मार्गेण सहसा द्रोणाकृत इवार्णवः

आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन्

हनुमान् मेधजालानि प्रकर्षन् मारुतो यथा

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि

कपिनाऽऽकृष्यमाणानि महाभ्राणि चकाशिरे

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः

प्रच्छन्नस्य प्रकाशश्च चन्द्रमा इव लक्ष्यते

प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा

ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः

तताप हि तं सूर्यः प्लवन्तं वानरोत्तमम्

सिषेवे तदा वायू रामकार्यार्थसिद्धये

ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा

जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम्

नागाश्चतुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः

प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम्

तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति

इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः

साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः

करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्

अहमिक्ष्वाकुनाथेन सगरेण विवर्द्धितः

इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति

तथा मया विधातव्यं विश्रमेत यथा कपिः

शेषं मयि विश्रान्तस्सुखेनातिपतिष्यति

इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि

हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्

त्वमिहासुरसङ्घानां पातालतलवासिनाम्

देवराज्ञा गिरश्रेष्ठ परिघः सन्निवेशितः

त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम्

पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि

तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्द्धितुम्

तस्मात्सञ्चोदयामि त्वामुत्तिष्ठ गिरिसत्तम

एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्

हनूमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः

अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः

मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव

कुरु साचिव्यमस्माकं नः कार्यमतिक्रमेत्

कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत्

सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि

अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः

हनुमांस्त्वयि विश्रान्तस्ततश्शेषं गमिष्यति

काकुत्स्थस्यानृशंस्यं मैथिल्याश्च विवासनम्

श्रमं प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि

हिरण्यनाभो मैनाको निशम्य लवणाम्भसः

उत्पपात जलात्तूर्णं महाद्रुमलतायुतः

सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा

यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः

महात्मा मुहूर्तेन पर्वतस्सलिलावृतः

दर्शयामास शृङ्गाणि सागरेण नियोजितः

शातकुम्भनिभैश्श्रृङ्गैस्सकिन्नरमहोरगैः

आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम्

तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य समुत्थितैः

आकाशं शस्त्रसङ्काशमभवत् काञ्चनप्रभम्

जातरूपमयैः शृङ्गैर्भ्राजमानैस्स्वयंप्रभैः

आद्त्यशतसङ्काशस्सोऽभवद्गिरिसत्तमः

तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम्

मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः

तमुच्छ्रितमत्यर्थं महावेगो महाकपिः

उरसा पातयामास जीमूतमिव मारुतः

तदा पातितस्तेन कपिना पर्वतोत्तमः

बुद्ध्वा तस्य कपेर्वेगं जहर्ष ननन्द

प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम्

मानुषं धारयन् रूपमात्मनश्शिखरे स्थितः

दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम

निपत्य मम श्रृङ्गेषु विश्रमस्व यथासुखम्

राघवस्य कुले जातैरुदधिः परिवर्द्धितः

त्वां रामहिते युक्तं प्रत्यर्चयति सागरः

कृते प्रतिकर्तव्यमेष धर्मस्सनातनः

सोऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति

त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः

तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम्

योजनानां शतं चापि कपिरेष समाप्लुतः

तव सानुषु विश्रान्तश्शेषं प्रक्रमतामिति

तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु

तदास्वाद्य हरि श्रेष्ठ विङन्तोऽनुगमिष्यसि

अस्माकमपि सम्बन्धः कपिमुख्य त्वयाऽस्ति वै

प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः

वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज

तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर

अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता

धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान्

त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः

पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः

तस्मात्त्वं पूजनीयो मे श्रृणु चाप्यत्र कारणम्

पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्

ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः

ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः

भूतानि भयं जग्मुस्तेषां पतनशङ्कया

ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः

पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशुः

मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्

ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना

अस्मिँल्लवणतोये प्रक्षिप्तः प्लवगोत्तम

गुप्तपक्षसमग्रश्च तव पित्राऽभिरक्षितः

ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः

त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः

तस्मिन्नेवङ्गते कार्ये सागरस्य ममैव

प्रीतिं प्रीतमानाः कर्तुं त्वमर्हसि महाकपे

श्रमं मोक्षय पूजां गृहाण कपिसत्तम

प्रीतिं बहु मन्यस्व प्रीतोऽस्मि तव दर्शनात्

एवमुक्तः कपिश्रष्ठस्तं नगोत्तममब्रवीत्

त्वरिते कार्यकालो मे अहश्चाप्यतिवर्तते

प्रतिज्ञा मया दत्ता स्थातव्यमिहान्तरे

इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः

जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव

पर्वतसमुद्राभ्यां बहुमानादवेक्षितः

पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः

अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ

पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे

भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन्

वायुसूनुर्निरालम्बे जगाम विमलेऽम्परे

तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्

प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः

देवताश्चाभवन् हृष्टास्तत्रस्तास्तस्य कर्मणा

काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः

उवाच वचनं धीमान् परितोषात् सगद्गदम्

सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः

हिरण्यनाभ शैलेन्द्र परितुष्टोऽस्मि ते भृशम्

अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्

साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः

क्रमतो योजनशतं निर्भयस्य भये सति

रामस्यैष दूत्येन याति दाशरथेर्हरिः

सत्क्रियां कुर्वतां तस्य तोषितोऽस्मि दृढं त्वया

ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः

देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्

वै दत्तवरः शैलो बभूवावस्थितस्तदा

हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम्

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम्

अयं वातात्मजः श्रीमान् प्लवते सागरोपरि

हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्

दंष्ट्रा करालं पिङ्गाक्षं वक्त्रं कृत्वा नभस्समम्

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्

त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता

समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः

विकृतं विरूपं सर्वस्य भयावहम्

प्लवमानं हनूमन्तमावृत्येदमुवाच

मम भक्ष्यः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ

अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्

एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः

प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत्

रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः

तस्य सीता हृता भार्या रावणेन यशस्विनी

तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्

कर्तुमर्हसि रामस्य साह्यं विषयवासिनी

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्

आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते

एवमुक्ता हनुमता सुरसा कामरूपिणी

अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम

दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्

सुसङ्क्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः

सोऽभिपत्याशु तद्वक्त्रं निष्पत्य महाजवः

अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्

प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते

गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव

तं दृष्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव

अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्

समानयस्व वैदेहीं राघवेण महात्मना

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्

साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम्

सागरमनाधृष्यमभ्येत्य वरुणालयम्

जगामाकाशमाविश्य वेगेन गरुडोपमः

सेविते वारिधाराभिः पतगैश्च निषेविते

चरिते कैशिकाचार्यैरैरावतनिषेविते

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः

विमानैः संपतद्भिश्च विमलैः समलङ्कृते

वज्राशनिसमाघातैः पावकैरुपशेभिते

कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृतै

वहता हव्यमत्यर्थं सेविते चित्रभानुना

ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते

महर्षिगणगन्धर्वनागयक्षसमाकुले

विविक्ते विमले विश्वे विश्वावसुनिषेविते

देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे

विताने जीवलोकस्य वितते ब्रह्मनिर्मिते

बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः

जगाम वायुमार्गे तु गरुत्मानिव मारुतिः

प्रदृश्यमानस्सर्वत्र हनुमान् मारुतात्मजः

भेजेऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट्

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी

मनसा चिन्तयामास प्रवृद्धा कामरूपिणी

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता

इदं हि मे महत्सत्त्वं चिरस्य वशमागतम्

इति सञ्चिन्त्य मनसा छायामस्य समाक्षिपत्

छायायां गृह्यमाणायां चिन्तयामास वानरः

समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः

प्रतिलोमेन वातेन महानौरिव सागरे

तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः

ददर्श महत्सत्त्वमुत्थितं लवणाम्भसि

तदृष्ट्वा चिन्तयामास मारुतिर्विकृताननम्

कपिराजेन कथितं सत्त्वमद्भुतदर्शनम्

तां बुद्ध्वाऽर्थतत्त्वेन सिंहिकां मतिमान् कपिः

व्यवर्धत महाकायः प्रावृषीव बलाहकः

तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः

वक्त्रं प्रसारयामास पातालान्तरसन्निभम्

घनराजीव गर्जन्ती वानरं समभिद्रवत्

ददर्श ततस्तस्या विवृतं सुमहन्मुखम्

कायमात्रं मेधावी मर्माणि महाकपिः

तस्या विवृते वक्त्रे वज्रसंहननः कपिः

सङ्क्षिप्य मुहुरात्मानं निष्पपात महाबलः

आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः

ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः

उत्पपाताथ वेगेन मनस्संपातविक्रमः

तां तु दृष्ट्या धृत्या दाक्षिण्येन निपात्य

कपिप्रवरो वेदाद्ववृधे पुनरात्मवान्

तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्

भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्

भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्

साधयार्थमभिप्रेतमरिष्टं प्लवतां वर

यस्य त्वेतानि चत्वारि वानरेन्द्र चथा तव

धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु सीदति

तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः

जगामाकाशमाविश्य पन्नगाशनवत्कपिः

प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन्

योजनानां शतस्यान्ते वनराजिं ददर्श सः

ददर्श पतन्नेव विविधद्रुमभूषितम्

द्वीपं शाकामृगश्रेष्ठो मलयोपवनानिच

सागरं सागरानूपं सागरावनूपजान् द्रुमान्

सागरस्य पत्नीनां मुखान्यपि विलोकयन्

महामेघसङ्काशं समीक्ष्यात्मानमात्मवान्

निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम्

कायवृद्धिं प्रवेगं मम दृष्ट्वैव राक्षसाः

मयि कौतूहलं कुर्युरिति मेने महाकपिः

ततः शरीरं सन्त्रिप्य तन्महीधरसन्निभम्

पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्

तद्रूपमतिसङ्क्षिप्य हनुमान् प्रकृतौ स्थितः

त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः

चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम्

परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः

ततस्स लम्बस्य गिरेस्समृद्धे विचित्रकूटे निपपात कूटे

सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा

ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि

कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मगद्विजान्

सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम्

निपत्य तीरे महोदधेस्तदा ददर्श लङ्काममरावतीमिव