Kanda 4 KSK-066-Legend of Hanuma s birth

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्

जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत्

वीर वानरलोकस्य सर्वशास्त्रविशारद

तूष्णीमेकान्तमाश्रित्य हनुमान् किं जल्पसि

हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि

रामलक्ष्मणयोश्चापि तेजसा बलेन

अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः

गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम्

बहुशो हि मया दृष्टः सागरे महाबलः

भुजगानुद्धरन् पक्षी महावेगो महायशाः

पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव

विक्रमश्चापि वेगश्च ते तेनावहीयते

बलं बुद्धिश्च तेजश्च सत्त्वं हरिपुङ्गव

विशिष्टं सर्वभूतेषु किमात्मानं बुध्यसे

अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला

अञ्जनेति परिख्याता पत्नी केसरिणो हरेः

विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि

अभिशापादभूत्तात वानरी कामरूपिणी

दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः

कपित्वे चारुसर्वाङ्गी कदाचित् कामरूपिणी

विचित्रमाल्याभरणा महार्हक्षौमवासिनी

अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे

तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम्

स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः

ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ

स्तनौ पीनौ सहितौ सुजातं चारु चाननम्

तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम्

दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः

तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः

मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्

एकपत्नीव्रतमिदं को नाशयितुमिच्छति

अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत

त्वां हिंसामि सुश्रोणि माभूत्ते सुभगे भयम्

मनसाऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम्

महासत्त्वो महातेजा महाबलपराक्रमः

लङ्घने प्लवने चैव भविष्यति मया समः

एवमुक्ता ततस्तुष्टा जननी ते महाकपे

गुहायां त्वं महाबाहो प्रजज्ञे प्लवगर्षभम्

अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने

फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम्

शतनि त्रीणि गत्वाऽथ योजनानां महाकपे

तेजसा तस्य निर्धूतो विषादं गतस्ततः

तावदापततस्तूर्णमन्तरिक्षं महाकपे

क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता

तदा शैलाग्रशिखरे वामो हनुरभज्यत

ततो हि नामधेयं ते हनुमानिति कीर्त्यते

ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम्

त्रैलोक्ये भृशसङ्क्रुद्धो ववौ वै प्रभञ्जनः

सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति

प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः

प्रसादिते पवने ब्रह्मा तुभ्यं वरं ददौ

अशस्त्रवध्यतां तात समरे सत्यविक्रम

वज्रस्य निपातेन विरुजं त्वां समीक्ष्य

सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्

स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो

त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः

भवान् जीवातवेऽस्माकमञ्जनागर्भसम्भवः

वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम्

दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः

त्रिविक्रमे मया तात सशैलवनकानना

त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्

तथा चौषधयोऽस्माभिः सञ्चिता देवशासनात्

निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम्

इदानीमहं वृद्धः परिहीनपराक्रमः

साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः

तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि

त्वद्वीर्यं द्रष्टुकामेयं सर्ववानरवाहीनी

उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम्

परा हि सर्वभूतानां हनुमन् या गतिस्तव

विषण्णा हरयः सर्वे हनूमन् किमुपेक्षसे

विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव

ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः

प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा