Kanda 4 KSK-064-Monkeys arrive at seashore

आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः

सङ्गम्य प्रीतिसंयुक्ताः विनेदुः सिंहविक्रमाः

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम्

हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः

अभिक्रम्य तु तं देशं ददृशुर्भीमाविक्रमाः

कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम्

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्

सन्निवेशं ततश्चक्रुर्हरिवीरा महाबलाः

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले

व्यत्यस्तैः सुमहाकायैरूर्मिभिश्च समाकुलम्

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः

क्वचित्पर्वतमात्रैश्च जलराशिभिरावृतम्

सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः

रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः

विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन्

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्

आश्वासयामास हरीन् भयार्तान् हरिसत्तमः

तान् विषादेन महता विषण्णान् वानरर्षभान्

उवाच मतिमान् काले वालिसूनुर्महाबलः

विषादे मनः कार्यं विषादो दोषवत्तमः

विषादो हन्ति पुरुषं बालं क्रुद्ध इवरोगः

विषादो यं प्रसहते विक्रमे पर्युपस्थिते

तेजसा तस्य हीनस्य पुरुषार्थे सिध्यति

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह

हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ

वासवं परिवार्येव मरुतां वाहिनी स्थिता

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत्

अन्यत्र वालितनयादन्यत्र हनूमतः

ततस्तान् हरिवृद्धांश्च तञ्च सैन्यमरिन्दमः

अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदवब्रवीत्

इदानीं महातेजा लङ्घयिष्यति सागरम्

कः करिष्यति सुग्रीवं स्तयसन्धमरिन्दमम्

को वीरो योजनशतं लङ्घयेच्च प्लवङ्गमाः

इमांश्च यूथपान् सर्वान् मोक्षयेत्को महाभयात्

कस्य प्रभावाद्दारांश्च पुत्रांश्चैव गृहाणि

इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्

कस्य प्रसादाद्रामं लक्ष्मणं महाबलम्

अभिगच्छेम संहृष्टाः सुग्रीवं महाबलम्

यदि कश्चित्समर्थो वः सागरप्लवने हरिः

ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्

अङ्गदस्य वचः श्रुत्वा कश्चित् किञ्चिदब्रवीत्

स्तिमितेवाभवत्सर्वा तत्र सा हरिवाहिनी

पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः

सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः

नहि वो गमने सङ्गः कदाचित्कस्यत्क्वचित्

ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः