Kanda 4 KSK-063-Sampaati gets new wings and flew away

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः

मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टाः स्वमाश्रमम्

कन्दरात्तु विसर्पित्वा पर्वतस्य शनैःशनैः

अहं विन्ध्यं समारुह्य भवतः प्रतिपालये

अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम्

देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः

महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे

मां निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम्

बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु

सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः

बुध्यता मया वीर्यं रावणस्य दुरात्मनः

पुत्रः सन्तर्जितो वाग्भिर्न त्राता मैथिली कथम्

तस्या विलपितं श्रुत्वा तौ सीताविनाकृतौ

मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम्

तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैः सह

उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्

दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः

प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्

ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः

आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ

यौवने वर्तमानस्य ममासीद्यः पराक्रमः

तमेवाद्यानुगच्छामि बलं पौरुषमेव

सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ

पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः

इत्युक्त्वा हरीन् सर्वान् सम्पातिः पतगोत्तमः

उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम्

तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः

बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः

अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः

अभिजिदभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः