Kanda 4 KSK-061-Sampaati s legend [contd.]

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्

आचचक्षे मुनेः सर्वं सूर्यानुगमनं तदा

भगवन् व्रणयुक्तत्वाल्लज्जया व्यकुलोन्द्रियः

परिश्रान्तो शक्नोमि वचनं प्रतिभाषितुम्

अहं चैव जटायुश्च सङ्घर्षाद्दर्पमोहितौ

आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम्

कैलासशिखरे बध्वा मुनीनामग्रतः पणम्

रविः स्यादनुयातव्यो यावदस्तं महागिरिम्

अथावां युगपत्प्राप्तावपश्याव महीतले

रथचक्रप्रमाणानि नगराणि पृथक् पृथक्

क्वचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः

गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः

तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ

आवामालोकयावस्तद्वनं शाद्वलसन्निभम्

उपलैरिव सञ्छन्ना दृश्यते भूः शिलोञ्चयैः

आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा

हिमवांश्चैव विन्ध्याश्च मेरुश्च सुमहान्नगः

भूतले सम्प्रकाशन्ते नागा इव जलाशये

तीव्रः स्वेदश्च खेदश्च भयं चासीत्तदाऽऽवयोः

समाविशति मोहश्च तमो मूर्च्छा दारुणा

दिग्विज्ञायते याम्या नाग्नेयी वारुणी

युगान्ते नियतो लोको हतो दग्ध इवाग्निना

यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि

यत्नेन महता भूयो रविः समवलोकितः

तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ

जटायुर्मामनापृच्छ्य निपपात महीं ततः

तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्

पक्षाभ्यां मया गुप्तो जटायुर्न प्रदह्यते

प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम्

आशङ्के तं निपतितं जनस्थाने जटायुषम्

अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः

राज्येन हीनो भ्रात्रा पक्षाभ्यां विक्रमेण

सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरेः